सुबन्तावली ?स्कभिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्कभिष्यन्ती स्कभिष्यन्त्यौ स्कभिष्यन्त्यः
सम्बोधनम्स्कभिष्यन्ति स्कभिष्यन्त्यौ स्कभिष्यन्त्यः
द्वितीयास्कभिष्यन्तीम् स्कभिष्यन्त्यौ स्कभिष्यन्तीः
तृतीयास्कभिष्यन्त्या स्कभिष्यन्तीभ्याम् स्कभिष्यन्तीभिः
चतुर्थीस्कभिष्यन्त्यै स्कभिष्यन्तीभ्याम् स्कभिष्यन्तीभ्यः
पञ्चमीस्कभिष्यन्त्याः स्कभिष्यन्तीभ्याम् स्कभिष्यन्तीभ्यः
षष्ठीस्कभिष्यन्त्याः स्कभिष्यन्त्योः स्कभिष्यन्तीनाम्
सप्तमीस्कभिष्यन्त्याम् स्कभिष्यन्त्योः स्कभिष्यन्तीषु

समास स्कभिष्यन्ति स्कभिष्यन्ती

अव्यय ॰स्कभिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria