तिङन्तावली सि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसिनोति सिनुतः सिन्वन्ति
मध्यमसिनोषि सिनुथः सिनुथ
उत्तमसिनोमि सिन्वः सिनुवः सिन्मः सिनुमः


आत्मनेपदेएकद्विबहु
प्रथमसिनुते सिन्वाते सिन्वते
मध्यमसिनुषे सिन्वाथे सिनुध्वे
उत्तमसिन्वे सिन्वहे सिनुवहे सिन्महे सिनुमहे


कर्मणिएकद्विबहु
प्रथमसीयते सीयेते सीयन्ते
मध्यमसीयसे सीयेथे सीयध्वे
उत्तमसीये सीयावहे सीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसिनोत् असिनुताम् असिन्वन्
मध्यमअसिनोः असिनुतम् असिनुत
उत्तमअसिनवम् असिन्व असिनुव असिन्म असिनुम


आत्मनेपदेएकद्विबहु
प्रथमअसिनुत असिन्वाताम् असिन्वत
मध्यमअसिनुथाः असिन्वाथाम् असिनुध्वम्
उत्तमअसिन्वि असिन्वहि असिनुवहि असिन्महि असिनुमहि


कर्मणिएकद्विबहु
प्रथमअसीयत असीयेताम् असीयन्त
मध्यमअसीयथाः असीयेथाम् असीयध्वम्
उत्तमअसीये असीयावहि असीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसिनुयात् सिनुयाताम् सिनुयुः
मध्यमसिनुयाः सिनुयातम् सिनुयात
उत्तमसिनुयाम् सिनुयाव सिनुयाम


आत्मनेपदेएकद्विबहु
प्रथमसिन्वीत सिन्वीयाताम् सिन्वीरन्
मध्यमसिन्वीथाः सिन्वीयाथाम् सिन्वीध्वम्
उत्तमसिन्वीय सिन्वीवहि सिन्वीमहि


कर्मणिएकद्विबहु
प्रथमसीयेत सीयेयाताम् सीयेरन्
मध्यमसीयेथाः सीयेयाथाम् सीयेध्वम्
उत्तमसीयेय सीयेवहि सीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसिनोतु सिनुताम् सिन्वन्तु
मध्यमसिनु सिनुतम् सिनुत
उत्तमसिनवानि सिनवाव सिनवाम


आत्मनेपदेएकद्विबहु
प्रथमसिनुताम् सिन्वाताम् सिन्वताम्
मध्यमसिनुष्व सिन्वाथाम् सिनुध्वम्
उत्तमसिनवै सिनवावहै सिनवामहै


कर्मणिएकद्विबहु
प्रथमसीयताम् सीयेताम् सीयन्ताम्
मध्यमसीयस्व सीयेथाम् सीयध्वम्
उत्तमसीयै सीयावहै सीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसेष्यति सेष्यतः सेष्यन्ति
मध्यमसेष्यसि सेष्यथः सेष्यथ
उत्तमसेष्यामि सेष्यावः सेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसेष्यते सेष्येते सेष्यन्ते
मध्यमसेष्यसे सेष्येथे सेष्यध्वे
उत्तमसेष्ये सेष्यावहे सेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसेता सेतारौ सेतारः
मध्यमसेतासि सेतास्थः सेतास्थ
उत्तमसेतास्मि सेतास्वः सेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसिषाय सिष्यतुः सिष्युः
मध्यमसिषेथ सिषयिथ सिष्यथुः सिष्य
उत्तमसिषाय सिषय सिष्यिव सिषयिव सिष्यिम सिषयिम


आत्मनेपदेएकद्विबहु
प्रथमसिष्ये सिष्याते सिष्यिरे
मध्यमसिष्यिषे सिष्याथे सिष्यिध्वे
उत्तमसिष्ये सिष्यिवहे सिष्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसीयात् सीयास्ताम् सीयासुः
मध्यमसीयाः सीयास्तम् सीयास्त
उत्तमसीयासम् सीयास्व सीयास्म

कृदन्त

क्त
सित m. n. सिता f.

क्तवतु
सितवत् m. n. सितवती f.

शतृ
सिन्वत् m. n. सिन्वती f.

शानच्
सिन्वान m. n. सिन्वाना f.

शानच् कर्मणि
सीयमान m. n. सीयमाना f.

लुडादेश पर
सेष्यत् m. n. सेष्यन्ती f.

लुडादेश आत्म
सेष्यमाण m. n. सेष्यमाणा f.

तव्य
सेतव्य m. n. सेतव्या f.

यत्
सेय m. n. सेया f.

अनीयर्
सयनीय m. n. सयनीया f.

लिडादेश पर
सिषिवस् m. n. सिष्युषी f.

लिडादेश आत्म
सिष्याण m. n. सिष्याणा f.

अव्यय

तुमुन्
सेतुम्

क्त्वा
सित्वा

ल्यप्
॰सित्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमसाययति साययतः साययन्ति
मध्यमसाययसि साययथः साययथ
उत्तमसाययामि साययावः साययामः


आत्मनेपदेएकद्विबहु
प्रथमसाययते साययेते साययन्ते
मध्यमसाययसे साययेथे साययध्वे
उत्तमसायये साययावहे साययामहे


कर्मणिएकद्विबहु
प्रथमसाय्यते साय्येते साय्यन्ते
मध्यमसाय्यसे साय्येथे साय्यध्वे
उत्तमसाय्ये साय्यावहे साय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसाययत् असाययताम् असाययन्
मध्यमअसाययः असाययतम् असाययत
उत्तमअसाययम् असाययाव असाययाम


आत्मनेपदेएकद्विबहु
प्रथमअसाययत असाययेताम् असाययन्त
मध्यमअसाययथाः असाययेथाम् असाययध्वम्
उत्तमअसायये असाययावहि असाययामहि


कर्मणिएकद्विबहु
प्रथमअसाय्यत असाय्येताम् असाय्यन्त
मध्यमअसाय्यथाः असाय्येथाम् असाय्यध्वम्
उत्तमअसाय्ये असाय्यावहि असाय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसाययेत् साययेताम् साययेयुः
मध्यमसाययेः साययेतम् साययेत
उत्तमसाययेयम् साययेव साययेम


आत्मनेपदेएकद्विबहु
प्रथमसाययेत साययेयाताम् साययेरन्
मध्यमसाययेथाः साययेयाथाम् साययेध्वम्
उत्तमसाययेय साययेवहि साययेमहि


कर्मणिएकद्विबहु
प्रथमसाय्येत साय्येयाताम् साय्येरन्
मध्यमसाय्येथाः साय्येयाथाम् साय्येध्वम्
उत्तमसाय्येय साय्येवहि साय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसाययतु साययताम् साययन्तु
मध्यमसायय साययतम् साययत
उत्तमसाययानि साययाव साययाम


आत्मनेपदेएकद्विबहु
प्रथमसाययताम् साययेताम् साययन्ताम्
मध्यमसाययस्व साययेथाम् साययध्वम्
उत्तमसाययै साययावहै साययामहै


कर्मणिएकद्विबहु
प्रथमसाय्यताम् साय्येताम् साय्यन्ताम्
मध्यमसाय्यस्व साय्येथाम् साय्यध्वम्
उत्तमसाय्यै साय्यावहै साय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसाययिष्यति साययिष्यतः साययिष्यन्ति
मध्यमसाययिष्यसि साययिष्यथः साययिष्यथ
उत्तमसाययिष्यामि साययिष्यावः साययिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसाययिष्यते साययिष्येते साययिष्यन्ते
मध्यमसाययिष्यसे साययिष्येथे साययिष्यध्वे
उत्तमसाययिष्ये साययिष्यावहे साययिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसाययिता साययितारौ साययितारः
मध्यमसाययितासि साययितास्थः साययितास्थ
उत्तमसाययितास्मि साययितास्वः साययितास्मः

कृदन्त

क्त
सायित m. n. सायिता f.

क्तवतु
सायितवत् m. n. सायितवती f.

शतृ
साययत् m. n. साययन्ती f.

शानच्
साययमान m. n. साययमाना f.

शानच् कर्मणि
साय्यमान m. n. साय्यमाना f.

लुडादेश पर
साययिष्यत् m. n. साययिष्यन्ती f.

लुडादेश आत्म
साययिष्यमाण m. n. साययिष्यमाणा f.

यत्
साय्य m. n. साय्या f.

अनीयर्
सायनीय m. n. सायनीया f.

तव्य
साययितव्य m. n. साययितव्या f.

अव्यय

तुमुन्
साययितुम्

क्त्वा
साययित्वा

ल्यप्
॰साय्य

लिट्
साययाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria