सुबन्तावली ?समभिसन्धीतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासमभिसन्धीतवत् समभिसन्धीतवन्ती समभिसन्धीतवती समभिसन्धीतवन्ति
सम्बोधनम्समभिसन्धीतवत् समभिसन्धीतवन्ती समभिसन्धीतवती समभिसन्धीतवन्ति
द्वितीयासमभिसन्धीतवत् समभिसन्धीतवन्ती समभिसन्धीतवती समभिसन्धीतवन्ति
तृतीयासमभिसन्धीतवता समभिसन्धीतवद्भ्याम् समभिसन्धीतवद्भिः
चतुर्थीसमभिसन्धीतवते समभिसन्धीतवद्भ्याम् समभिसन्धीतवद्भ्यः
पञ्चमीसमभिसन्धीतवतः समभिसन्धीतवद्भ्याम् समभिसन्धीतवद्भ्यः
षष्ठीसमभिसन्धीतवतः समभिसन्धीतवतोः समभिसन्धीतवताम्
सप्तमीसमभिसन्धीतवति समभिसन्धीतवतोः समभिसन्धीतवत्सु

अव्यय ॰समभिसन्धीतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria