तिङन्तावली सम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसमयति समयतः समयन्ति
मध्यमसमयसि समयथः समयथ
उत्तमसमयामि समयावः समयामः


आत्मनेपदेएकद्विबहु
प्रथमसमयते समयेते समयन्ते
मध्यमसमयसे समयेथे समयध्वे
उत्तमसमये समयावहे समयामहे


कर्मणिएकद्विबहु
प्रथमसम्यते सम्येते सम्यन्ते
मध्यमसम्यसे सम्येथे सम्यध्वे
उत्तमसम्ये सम्यावहे सम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसमयत् असमयताम् असमयन्
मध्यमअसमयः असमयतम् असमयत
उत्तमअसमयम् असमयाव असमयाम


आत्मनेपदेएकद्विबहु
प्रथमअसमयत असमयेताम् असमयन्त
मध्यमअसमयथाः असमयेथाम् असमयध्वम्
उत्तमअसमये असमयावहि असमयामहि


कर्मणिएकद्विबहु
प्रथमअसम्यत असम्येताम् असम्यन्त
मध्यमअसम्यथाः असम्येथाम् असम्यध्वम्
उत्तमअसम्ये असम्यावहि असम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसमयेत् समयेताम् समयेयुः
मध्यमसमयेः समयेतम् समयेत
उत्तमसमयेयम् समयेव समयेम


आत्मनेपदेएकद्विबहु
प्रथमसमयेत समयेयाताम् समयेरन्
मध्यमसमयेथाः समयेयाथाम् समयेध्वम्
उत्तमसमयेय समयेवहि समयेमहि


कर्मणिएकद्विबहु
प्रथमसम्येत सम्येयाताम् सम्येरन्
मध्यमसम्येथाः सम्येयाथाम् सम्येध्वम्
उत्तमसम्येय सम्येवहि सम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसमयतु समयताम् समयन्तु
मध्यमसमय समयतम् समयत
उत्तमसमयानि समयाव समयाम


आत्मनेपदेएकद्विबहु
प्रथमसमयताम् समयेताम् समयन्ताम्
मध्यमसमयस्व समयेथाम् समयध्वम्
उत्तमसमयै समयावहै समयामहै


कर्मणिएकद्विबहु
प्रथमसम्यताम् सम्येताम् सम्यन्ताम्
मध्यमसम्यस्व सम्येथाम् सम्यध्वम्
उत्तमसम्यै सम्यावहै सम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसमयिष्यति समयिष्यतः समयिष्यन्ति
मध्यमसमयिष्यसि समयिष्यथः समयिष्यथ
उत्तमसमयिष्यामि समयिष्यावः समयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसमयिष्यते समयिष्येते समयिष्यन्ते
मध्यमसमयिष्यसे समयिष्येथे समयिष्यध्वे
उत्तमसमयिष्ये समयिष्यावहे समयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसमयिता समयितारौ समयितारः
मध्यमसमयितासि समयितास्थः समयितास्थ
उत्तमसमयितास्मि समयितास्वः समयितास्मः

कृदन्त

क्त
समित m. n. समिता f.

क्तवतु
समितवत् m. n. समितवती f.

शतृ
समयत् m. n. समयन्ती f.

शानच्
समयमान m. n. समयमाना f.

शानच् कर्मणि
सम्यमान m. n. सम्यमाना f.

लुडादेश पर
समयिष्यत् m. n. समयिष्यन्ती f.

लुडादेश आत्म
समयिष्यमाण m. n. समयिष्यमाणा f.

तव्य
समयितव्य m. n. समयितव्या f.

यत्
सम्य m. n. सम्या f.

अनीयर्
समनीय m. n. समनीया f.

अव्यय

तुमुन्
समयितुम्

क्त्वा
समयित्वा

ल्यप्
॰समय्य

लिट्
समयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria