सुबन्तावली ?समयत्

Roma

पुमान्एकद्विबहु
प्रथमासमयन् समयन्तौ समयन्तः
सम्बोधनम्समयन् समयन्तौ समयन्तः
द्वितीयासमयन्तम् समयन्तौ समयतः
तृतीयासमयता समयद्भ्याम् समयद्भिः
चतुर्थीसमयते समयद्भ्याम् समयद्भ्यः
पञ्चमीसमयतः समयद्भ्याम् समयद्भ्यः
षष्ठीसमयतः समयतोः समयताम्
सप्तमीसमयति समयतोः समयत्सु

समास समयत्

अव्यय ॰समयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria