तिङन्तावली ?सल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसलति सलतः सलन्ति
मध्यमसलसि सलथः सलथ
उत्तमसलामि सलावः सलामः


आत्मनेपदेएकद्विबहु
प्रथमसलते सलेते सलन्ते
मध्यमसलसे सलेथे सलध्वे
उत्तमसले सलावहे सलामहे


कर्मणिएकद्विबहु
प्रथमसल्यते सल्येते सल्यन्ते
मध्यमसल्यसे सल्येथे सल्यध्वे
उत्तमसल्ये सल्यावहे सल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसलत् असलताम् असलन्
मध्यमअसलः असलतम् असलत
उत्तमअसलम् असलाव असलाम


आत्मनेपदेएकद्विबहु
प्रथमअसलत असलेताम् असलन्त
मध्यमअसलथाः असलेथाम् असलध्वम्
उत्तमअसले असलावहि असलामहि


कर्मणिएकद्विबहु
प्रथमअसल्यत असल्येताम् असल्यन्त
मध्यमअसल्यथाः असल्येथाम् असल्यध्वम्
उत्तमअसल्ये असल्यावहि असल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसलेत् सलेताम् सलेयुः
मध्यमसलेः सलेतम् सलेत
उत्तमसलेयम् सलेव सलेम


आत्मनेपदेएकद्विबहु
प्रथमसलेत सलेयाताम् सलेरन्
मध्यमसलेथाः सलेयाथाम् सलेध्वम्
उत्तमसलेय सलेवहि सलेमहि


कर्मणिएकद्विबहु
प्रथमसल्येत सल्येयाताम् सल्येरन्
मध्यमसल्येथाः सल्येयाथाम् सल्येध्वम्
उत्तमसल्येय सल्येवहि सल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसलतु सलताम् सलन्तु
मध्यमसल सलतम् सलत
उत्तमसलानि सलाव सलाम


आत्मनेपदेएकद्विबहु
प्रथमसलताम् सलेताम् सलन्ताम्
मध्यमसलस्व सलेथाम् सलध्वम्
उत्तमसलै सलावहै सलामहै


कर्मणिएकद्विबहु
प्रथमसल्यताम् सल्येताम् सल्यन्ताम्
मध्यमसल्यस्व सल्येथाम् सल्यध्वम्
उत्तमसल्यै सल्यावहै सल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसलिष्यति सलिष्यतः सलिष्यन्ति
मध्यमसलिष्यसि सलिष्यथः सलिष्यथ
उत्तमसलिष्यामि सलिष्यावः सलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसलिष्यते सलिष्येते सलिष्यन्ते
मध्यमसलिष्यसे सलिष्येथे सलिष्यध्वे
उत्तमसलिष्ये सलिष्यावहे सलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसलिता सलितारौ सलितारः
मध्यमसलितासि सलितास्थः सलितास्थ
उत्तमसलितास्मि सलितास्वः सलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससाल सेलतुः सेलुः
मध्यमसेलिथ ससल्थ सेलथुः सेल
उत्तमससाल ससल सेलिव सेलिम


आत्मनेपदेएकद्विबहु
प्रथमसेले सेलाते सेलिरे
मध्यमसेलिषे सेलाथे सेलिध्वे
उत्तमसेले सेलिवहे सेलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसल्यात् सल्यास्ताम् सल्यासुः
मध्यमसल्याः सल्यास्तम् सल्यास्त
उत्तमसल्यासम् सल्यास्व सल्यास्म

कृदन्त

क्त
सल्त m. n. सल्ता f.

क्तवतु
सल्तवत् m. n. सल्तवती f.

शतृ
सलत् m. n. सलन्ती f.

शानच्
सलमान m. n. सलमाना f.

शानच् कर्मणि
सल्यमान m. n. सल्यमाना f.

लुडादेश पर
सलिष्यत् m. n. सलिष्यन्ती f.

लुडादेश आत्म
सलिष्यमाण m. n. सलिष्यमाणा f.

तव्य
सलितव्य m. n. सलितव्या f.

यत्
साल्य m. n. साल्या f.

अनीयर्
सलनीय m. n. सलनीया f.

लिडादेश पर
सेलिवस् m. n. सेलुषी f.

लिडादेश आत्म
सेलान m. n. सेलाना f.

अव्यय

तुमुन्
सलितुम्

क्त्वा
सल्त्वा

ल्यप्
॰सल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria