सुबन्तावली ?सलनीय

Roma

पुमान्एकद्विबहु
प्रथमासलनीयः सलनीयौ सलनीयाः
सम्बोधनम्सलनीय सलनीयौ सलनीयाः
द्वितीयासलनीयम् सलनीयौ सलनीयान्
तृतीयासलनीयेन सलनीयाभ्याम् सलनीयैः सलनीयेभिः
चतुर्थीसलनीयाय सलनीयाभ्याम् सलनीयेभ्यः
पञ्चमीसलनीयात् सलनीयाभ्याम् सलनीयेभ्यः
षष्ठीसलनीयस्य सलनीययोः सलनीयानाम्
सप्तमीसलनीये सलनीययोः सलनीयेषु

समास सलनीय

अव्यय ॰सलनीयम् ॰सलनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria