तिङन्तावली सह्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसहति सहतः सहन्ति
मध्यमसहसि सहथः सहथ
उत्तमसहामि सहावः सहामः


आत्मनेपदेएकद्विबहु
प्रथमसहते सहेते सहन्ते
मध्यमसहसे सहेथे सहध्वे
उत्तमसहे सहावहे सहामहे


कर्मणिएकद्विबहु
प्रथमसह्यते सह्येते सह्यन्ते
मध्यमसह्यसे सह्येथे सह्यध्वे
उत्तमसह्ये सह्यावहे सह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसहत् असहताम् असहन्
मध्यमअसहः असहतम् असहत
उत्तमअसहम् असहाव असहाम


आत्मनेपदेएकद्विबहु
प्रथमअसहत असहेताम् असहन्त
मध्यमअसहथाः असहेथाम् असहध्वम्
उत्तमअसहे असहावहि असहामहि


कर्मणिएकद्विबहु
प्रथमअसह्यत असह्येताम् असह्यन्त
मध्यमअसह्यथाः असह्येथाम् असह्यध्वम्
उत्तमअसह्ये असह्यावहि असह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसहेत् सहेताम् सहेयुः
मध्यमसहेः सहेतम् सहेत
उत्तमसहेयम् सहेव सहेम


आत्मनेपदेएकद्विबहु
प्रथमसहेत सहेयाताम् सहेरन्
मध्यमसहेथाः सहेयाथाम् सहेध्वम्
उत्तमसहेय सहेवहि सहेमहि


कर्मणिएकद्विबहु
प्रथमसह्येत सह्येयाताम् सह्येरन्
मध्यमसह्येथाः सह्येयाथाम् सह्येध्वम्
उत्तमसह्येय सह्येवहि सह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसहतु सहताम् सहन्तु
मध्यमसह सहतम् सहत
उत्तमसहानि सहाव सहाम


आत्मनेपदेएकद्विबहु
प्रथमसहताम् सहेताम् सहन्ताम्
मध्यमसहस्व सहेथाम् सहध्वम्
उत्तमसहै सहावहै सहामहै


कर्मणिएकद्विबहु
प्रथमसह्यताम् सह्येताम् सह्यन्ताम्
मध्यमसह्यस्व सह्येथाम् सह्यध्वम्
उत्तमसह्यै सह्यावहै सह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसहिष्यति सक्ष्यति सहिष्यतः सक्ष्यतः सहिष्यन्ति सक्ष्यन्ति
मध्यमसहिष्यसि सक्ष्यसि सहिष्यथः सक्ष्यथः सहिष्यथ सक्ष्यथ
उत्तमसहिष्यामि सक्ष्यामि सहिष्यावः सक्ष्यावः सहिष्यामः सक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसहिष्यते सक्ष्यते सहिष्येते सक्ष्येते सहिष्यन्ते सक्ष्यन्ते
मध्यमसहिष्यसे सक्ष्यसे सहिष्येथे सक्ष्येथे सहिष्यध्वे सक्ष्यध्वे
उत्तमसहिष्ये सक्ष्ये सहिष्यावहे सक्ष्यावहे सहिष्यामहे सक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसोढा सहिता सोढारौ सहितारौ सोढारः सहितारः
मध्यमसोढासि सहितासि सोढास्थः सहितास्थः सोढास्थ सहितास्थ
उत्तमसोढास्मि सहितास्मि सोढास्वः सहितास्वः सोढास्मः सहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससाह सेहतुः सेहुः
मध्यमसेहिथ ससाढ सेहथुः सेह
उत्तमससाह ससह सेहिव सेहिम


आत्मनेपदेएकद्विबहु
प्रथमसेहे सेहाते सेहिरे
मध्यमसेहिषे सेहाथे सेहिध्वे
उत्तमसेहे सेहिवहे सेहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसह्यात् सह्यास्ताम् सह्यासुः
मध्यमसह्याः सह्यास्तम् सह्यास्त
उत्तमसह्यासम् सह्यास्व सह्यास्म

कृदन्त

क्त
सहित m. n. सहिता f.

क्त
साढ m. n. साढा f.

क्त
सोढ m. n. सोढा f.

क्तवतु
सोढवत् m. n. सोढवती f.

क्तवतु
साढवत् m. n. साढवती f.

क्तवतु
सहितवत् m. n. सहितवती f.

शतृ
सहत् m. n. सहन्ती f.

शानच्
सहमान m. n. सहमाना f.

शानच् कर्मणि
सह्यमान m. n. सह्यमाना f.

लुडादेश पर
सक्ष्यत् m. n. सक्ष्यन्ती f.

लुडादेश पर
सहिष्यत् m. n. सहिष्यन्ती f.

लुडादेश आत्म
सहिष्यमाण m. n. सहिष्यमाणा f.

लुडादेश आत्म
सक्ष्यमाण m. n. सक्ष्यमाणा f.

यत्
सोढव्य m. n. सोढव्या f.

तव्य
सहितव्य m. n. सहितव्या f.

यत्
सह्य m. n. सह्या f.

अनीयर्
सहनीय m. n. सहनीया f.

लिडादेश पर
सेहिवस् m. n. सेहुषी f.

लिडादेश आत्म
सेहान m. n. सेहाना f.

अव्यय

तुमुन्
सोढुम्

तुमुन्
सहितुम्

क्त्वा
सोढ्वा

क्त्वा
साढ्वा

क्त्वा
सहित्वा

ल्यप्
॰सोह्य

ल्यप्
॰सह्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमसाहयति साहयतः साहयन्ति
मध्यमसाहयसि साहयथः साहयथ
उत्तमसाहयामि साहयावः साहयामः


आत्मनेपदेएकद्विबहु
प्रथमसाहयते साहयेते साहयन्ते
मध्यमसाहयसे साहयेथे साहयध्वे
उत्तमसाहये साहयावहे साहयामहे


कर्मणिएकद्विबहु
प्रथमसाह्यते साह्येते साह्यन्ते
मध्यमसाह्यसे साह्येथे साह्यध्वे
उत्तमसाह्ये साह्यावहे साह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसाहयत् असाहयताम् असाहयन्
मध्यमअसाहयः असाहयतम् असाहयत
उत्तमअसाहयम् असाहयाव असाहयाम


आत्मनेपदेएकद्विबहु
प्रथमअसाहयत असाहयेताम् असाहयन्त
मध्यमअसाहयथाः असाहयेथाम् असाहयध्वम्
उत्तमअसाहये असाहयावहि असाहयामहि


कर्मणिएकद्विबहु
प्रथमअसाह्यत असाह्येताम् असाह्यन्त
मध्यमअसाह्यथाः असाह्येथाम् असाह्यध्वम्
उत्तमअसाह्ये असाह्यावहि असाह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसाहयेत् साहयेताम् साहयेयुः
मध्यमसाहयेः साहयेतम् साहयेत
उत्तमसाहयेयम् साहयेव साहयेम


आत्मनेपदेएकद्विबहु
प्रथमसाहयेत साहयेयाताम् साहयेरन्
मध्यमसाहयेथाः साहयेयाथाम् साहयेध्वम्
उत्तमसाहयेय साहयेवहि साहयेमहि


कर्मणिएकद्विबहु
प्रथमसाह्येत साह्येयाताम् साह्येरन्
मध्यमसाह्येथाः साह्येयाथाम् साह्येध्वम्
उत्तमसाह्येय साह्येवहि साह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसाहयतु साहयताम् साहयन्तु
मध्यमसाहय साहयतम् साहयत
उत्तमसाहयानि साहयाव साहयाम


आत्मनेपदेएकद्विबहु
प्रथमसाहयताम् साहयेताम् साहयन्ताम्
मध्यमसाहयस्व साहयेथाम् साहयध्वम्
उत्तमसाहयै साहयावहै साहयामहै


कर्मणिएकद्विबहु
प्रथमसाह्यताम् साह्येताम् साह्यन्ताम्
मध्यमसाह्यस्व साह्येथाम् साह्यध्वम्
उत्तमसाह्यै साह्यावहै साह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसाहयिष्यति साहयिष्यतः साहयिष्यन्ति
मध्यमसाहयिष्यसि साहयिष्यथः साहयिष्यथ
उत्तमसाहयिष्यामि साहयिष्यावः साहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसाहयिष्यते साहयिष्येते साहयिष्यन्ते
मध्यमसाहयिष्यसे साहयिष्येथे साहयिष्यध्वे
उत्तमसाहयिष्ये साहयिष्यावहे साहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसाहयिता साहयितारौ साहयितारः
मध्यमसाहयितासि साहयितास्थः साहयितास्थ
उत्तमसाहयितास्मि साहयितास्वः साहयितास्मः

कृदन्त

क्त
साहित m. n. साहिता f.

क्तवतु
साहितवत् m. n. साहितवती f.

शतृ
साहयत् m. n. साहयन्ती f.

शानच्
साहयमान m. n. साहयमाना f.

शानच् कर्मणि
साह्यमान m. n. साह्यमाना f.

लुडादेश पर
साहयिष्यत् m. n. साहयिष्यन्ती f.

लुडादेश आत्म
साहयिष्यमाण m. n. साहयिष्यमाणा f.

यत्
साह्य m. n. साह्या f.

अनीयर्
साहनीय m. n. साहनीया f.

तव्य
साहयितव्य m. n. साहयितव्या f.

अव्यय

तुमुन्
साहयितुम्

क्त्वा
साहयित्वा

ल्यप्
॰साह्य

लिट्
साहयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria