तिङन्तावली सच्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमसचते सचेते सचन्ते
मध्यमसचसे सचेथे सचध्वे
उत्तमसचे सचावहे सचामहे


कर्मणिएकद्विबहु
प्रथमसच्यते सच्येते सच्यन्ते
मध्यमसच्यसे सच्येथे सच्यध्वे
उत्तमसच्ये सच्यावहे सच्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअसचत असचेताम् असचन्त
मध्यमअसचथाः असचेथाम् असचध्वम्
उत्तमअसचे असचावहि असचामहि


कर्मणिएकद्विबहु
प्रथमअसच्यत असच्येताम् असच्यन्त
मध्यमअसच्यथाः असच्येथाम् असच्यध्वम्
उत्तमअसच्ये असच्यावहि असच्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमसचेत सचेयाताम् सचेरन्
मध्यमसचेथाः सचेयाथाम् सचेध्वम्
उत्तमसचेय सचेवहि सचेमहि


कर्मणिएकद्विबहु
प्रथमसच्येत सच्येयाताम् सच्येरन्
मध्यमसच्येथाः सच्येयाथाम् सच्येध्वम्
उत्तमसच्येय सच्येवहि सच्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमसचताम् सचेताम् सचन्ताम्
मध्यमसचस्व सचेथाम् सचध्वम्
उत्तमसचै सचावहै सचामहै


कर्मणिएकद्विबहु
प्रथमसच्यताम् सच्येताम् सच्यन्ताम्
मध्यमसच्यस्व सच्येथाम् सच्यध्वम्
उत्तमसच्यै सच्यावहै सच्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमसचिष्यते सचिष्येते सचिष्यन्ते
मध्यमसचिष्यसे सचिष्येथे सचिष्यध्वे
उत्तमसचिष्ये सचिष्यावहे सचिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसचिता सचितारौ सचितारः
मध्यमसचितासि सचितास्थः सचितास्थ
उत्तमसचितास्मि सचितास्वः सचितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमसेचे सेचाते सेचिरे
मध्यमसेचिषे सेचाथे सेचिध्वे
उत्तमसेचे सेचिवहे सेचिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसच्यात् सच्यास्ताम् सच्यासुः
मध्यमसच्याः सच्यास्तम् सच्यास्त
उत्तमसच्यासम् सच्यास्व सच्यास्म

कृदन्त

शानच्
सचमान m. n. सचमाना f.

शानच् कर्मणि
सच्यमान m. n. सच्यमाना f.

लुडादेश आत्म
सचिष्यमाण m. n. सचिष्यमाणा f.

तव्य
सचितव्य m. n. सचितव्या f.

यत्
साक्य m. n. साक्या f.

अनीयर्
सचनीय m. n. सचनीया f.

लिडादेश आत्म
सेचान m. n. सेचाना f.

अव्यय

तुमुन्
सचितुम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria