सुबन्तावली ?सचमान

Roma

नपुंसकम्एकद्विबहु
प्रथमासचमानम् सचमाने सचमानानि
सम्बोधनम्सचमान सचमाने सचमानानि
द्वितीयासचमानम् सचमाने सचमानानि
तृतीयासचमानेन सचमानाभ्याम् सचमानैः
चतुर्थीसचमानाय सचमानाभ्याम् सचमानेभ्यः
पञ्चमीसचमानात् सचमानाभ्याम् सचमानेभ्यः
षष्ठीसचमानस्य सचमानयोः सचमानानाम्
सप्तमीसचमाने सचमानयोः सचमानेषु

समास सचमान

अव्यय ॰सचमानम् ॰सचमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria