तिङन्तावली ?सभाज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसभाजयति सभाजयतः सभाजयन्ति
मध्यमसभाजयसि सभाजयथः सभाजयथ
उत्तमसभाजयामि सभाजयावः सभाजयामः


आत्मनेपदेएकद्विबहु
प्रथमसभाजयते सभाजयेते सभाजयन्ते
मध्यमसभाजयसे सभाजयेथे सभाजयध्वे
उत्तमसभाजये सभाजयावहे सभाजयामहे


कर्मणिएकद्विबहु
प्रथमसभाज्यते सभाज्येते सभाज्यन्ते
मध्यमसभाज्यसे सभाज्येथे सभाज्यध्वे
उत्तमसभाज्ये सभाज्यावहे सभाज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसभाजयत् असभाजयताम् असभाजयन्
मध्यमअसभाजयः असभाजयतम् असभाजयत
उत्तमअसभाजयम् असभाजयाव असभाजयाम


आत्मनेपदेएकद्विबहु
प्रथमअसभाजयत असभाजयेताम् असभाजयन्त
मध्यमअसभाजयथाः असभाजयेथाम् असभाजयध्वम्
उत्तमअसभाजये असभाजयावहि असभाजयामहि


कर्मणिएकद्विबहु
प्रथमअसभाज्यत असभाज्येताम् असभाज्यन्त
मध्यमअसभाज्यथाः असभाज्येथाम् असभाज्यध्वम्
उत्तमअसभाज्ये असभाज्यावहि असभाज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसभाजयेत् सभाजयेताम् सभाजयेयुः
मध्यमसभाजयेः सभाजयेतम् सभाजयेत
उत्तमसभाजयेयम् सभाजयेव सभाजयेम


आत्मनेपदेएकद्विबहु
प्रथमसभाजयेत सभाजयेयाताम् सभाजयेरन्
मध्यमसभाजयेथाः सभाजयेयाथाम् सभाजयेध्वम्
उत्तमसभाजयेय सभाजयेवहि सभाजयेमहि


कर्मणिएकद्विबहु
प्रथमसभाज्येत सभाज्येयाताम् सभाज्येरन्
मध्यमसभाज्येथाः सभाज्येयाथाम् सभाज्येध्वम्
उत्तमसभाज्येय सभाज्येवहि सभाज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसभाजयतु सभाजयताम् सभाजयन्तु
मध्यमसभाजय सभाजयतम् सभाजयत
उत्तमसभाजयानि सभाजयाव सभाजयाम


आत्मनेपदेएकद्विबहु
प्रथमसभाजयताम् सभाजयेताम् सभाजयन्ताम्
मध्यमसभाजयस्व सभाजयेथाम् सभाजयध्वम्
उत्तमसभाजयै सभाजयावहै सभाजयामहै


कर्मणिएकद्विबहु
प्रथमसभाज्यताम् सभाज्येताम् सभाज्यन्ताम्
मध्यमसभाज्यस्व सभाज्येथाम् सभाज्यध्वम्
उत्तमसभाज्यै सभाज्यावहै सभाज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसभाजयिष्यति सभाजयिष्यतः सभाजयिष्यन्ति
मध्यमसभाजयिष्यसि सभाजयिष्यथः सभाजयिष्यथ
उत्तमसभाजयिष्यामि सभाजयिष्यावः सभाजयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसभाजयिष्यते सभाजयिष्येते सभाजयिष्यन्ते
मध्यमसभाजयिष्यसे सभाजयिष्येथे सभाजयिष्यध्वे
उत्तमसभाजयिष्ये सभाजयिष्यावहे सभाजयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसभाजयिता सभाजयितारौ सभाजयितारः
मध्यमसभाजयितासि सभाजयितास्थः सभाजयितास्थ
उत्तमसभाजयितास्मि सभाजयितास्वः सभाजयितास्मः

कृदन्त

क्त
सभाजित m. n. सभाजिता f.

क्तवतु
सभाजितवत् m. n. सभाजितवती f.

शतृ
सभाजयत् m. n. सभाजयन्ती f.

शानच्
सभाजयमान m. n. सभाजयमाना f.

शानच् कर्मणि
सभाज्यमान m. n. सभाज्यमाना f.

लुडादेश पर
सभाजयिष्यत् m. n. सभाजयिष्यन्ती f.

लुडादेश आत्म
सभाजयिष्यमाण m. n. सभाजयिष्यमाणा f.

तव्य
सभाजयितव्य m. n. सभाजयितव्या f.

यत्
सभाज्य m. n. सभाज्या f.

अनीयर्
सभाजनीय m. n. सभाजनीया f.

अव्यय

तुमुन्
सभाजयितुम्

क्त्वा
सभाजयित्वा

ल्यप्
॰सभाज्य

लिट्
सभाजयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria