सुबन्तावली ?सभाजयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासभाजयिष्यन्ती सभाजयिष्यन्त्यौ सभाजयिष्यन्त्यः
सम्बोधनम्सभाजयिष्यन्ति सभाजयिष्यन्त्यौ सभाजयिष्यन्त्यः
द्वितीयासभाजयिष्यन्तीम् सभाजयिष्यन्त्यौ सभाजयिष्यन्तीः
तृतीयासभाजयिष्यन्त्या सभाजयिष्यन्तीभ्याम् सभाजयिष्यन्तीभिः
चतुर्थीसभाजयिष्यन्त्यै सभाजयिष्यन्तीभ्याम् सभाजयिष्यन्तीभ्यः
पञ्चमीसभाजयिष्यन्त्याः सभाजयिष्यन्तीभ्याम् सभाजयिष्यन्तीभ्यः
षष्ठीसभाजयिष्यन्त्याः सभाजयिष्यन्त्योः सभाजयिष्यन्तीनाम्
सप्तमीसभाजयिष्यन्त्याम् सभाजयिष्यन्त्योः सभाजयिष्यन्तीषु

समास सभाजयिष्यन्ति सभाजयिष्यन्ती

अव्यय ॰सभाजयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria