सुबन्तावली ?सठयत्

Roma

पुमान्एकद्विबहु
प्रथमासठयन् सठयन्तौ सठयन्तः
सम्बोधनम्सठयन् सठयन्तौ सठयन्तः
द्वितीयासठयन्तम् सठयन्तौ सठयतः
तृतीयासठयता सठयद्भ्याम् सठयद्भिः
चतुर्थीसठयते सठयद्भ्याम् सठयद्भ्यः
पञ्चमीसठयतः सठयद्भ्याम् सठयद्भ्यः
षष्ठीसठयतः सठयतोः सठयताम्
सप्तमीसठयति सठयतोः सठयत्सु

समास सठयत्

अव्यय ॰सठयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria