सुबन्तावली ?सङ्ग्रामयितव्य

Roma

पुमान्एकद्विबहु
प्रथमासङ्ग्रामयितव्यः सङ्ग्रामयितव्यौ सङ्ग्रामयितव्याः
सम्बोधनम्सङ्ग्रामयितव्य सङ्ग्रामयितव्यौ सङ्ग्रामयितव्याः
द्वितीयासङ्ग्रामयितव्यम् सङ्ग्रामयितव्यौ सङ्ग्रामयितव्यान्
तृतीयासङ्ग्रामयितव्येन सङ्ग्रामयितव्याभ्याम् सङ्ग्रामयितव्यैः सङ्ग्रामयितव्येभिः
चतुर्थीसङ्ग्रामयितव्याय सङ्ग्रामयितव्याभ्याम् सङ्ग्रामयितव्येभ्यः
पञ्चमीसङ्ग्रामयितव्यात् सङ्ग्रामयितव्याभ्याम् सङ्ग्रामयितव्येभ्यः
षष्ठीसङ्ग्रामयितव्यस्य सङ्ग्रामयितव्ययोः सङ्ग्रामयितव्यानाम्
सप्तमीसङ्ग्रामयितव्ये सङ्ग्रामयितव्ययोः सङ्ग्रामयितव्येषु

समास सङ्ग्रामयितव्य

अव्यय ॰सङ्ग्रामयितव्यम् ॰सङ्ग्रामयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria