तिङन्तावली रुद्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरोदिति रुदितः रुदन्ति
मध्यमरोदिषि रुदिथः रुदिथ
उत्तमरोदिमि रुदिवः रुदिमः


कर्मणिएकद्विबहु
प्रथमरुद्यते रुद्येते रुद्यन्ते
मध्यमरुद्यसे रुद्येथे रुद्यध्वे
उत्तमरुद्ये रुद्यावहे रुद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरोदीत् अरोदत् अरुदिताम् अरुदन्
मध्यमअरोदीः अरोदः अरुदितम् अरुदित
उत्तमअरोदम् अरुदिव अरुदिम


कर्मणिएकद्विबहु
प्रथमअरुद्यत अरुद्येताम् अरुद्यन्त
मध्यमअरुद्यथाः अरुद्येथाम् अरुद्यध्वम्
उत्तमअरुद्ये अरुद्यावहि अरुद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरुद्यात् रुद्याताम् रुद्युः
मध्यमरुद्याः रुद्यातम् रुद्यात
उत्तमरुद्याम् रुद्याव रुद्याम


कर्मणिएकद्विबहु
प्रथमरुद्येत रुद्येयाताम् रुद्येरन्
मध्यमरुद्येथाः रुद्येयाथाम् रुद्येध्वम्
उत्तमरुद्येय रुद्येवहि रुद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरोदितु रुदिताम् रुदन्तु
मध्यमरुदिहि रुदितम् रुदित
उत्तमरोदानि रोदाव रोदाम


कर्मणिएकद्विबहु
प्रथमरुद्यताम् रुद्येताम् रुद्यन्ताम्
मध्यमरुद्यस्व रुद्येथाम् रुद्यध्वम्
उत्तमरुद्यै रुद्यावहै रुद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरोदिष्यति रोदिष्यतः रोदिष्यन्ति
मध्यमरोदिष्यसि रोदिष्यथः रोदिष्यथ
उत्तमरोदिष्यामि रोदिष्यावः रोदिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरोदिष्यते रोदिष्येते रोदिष्यन्ते
मध्यमरोदिष्यसे रोदिष्येथे रोदिष्यध्वे
उत्तमरोदिष्ये रोदिष्यावहे रोदिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरोदिता रोदितारौ रोदितारः
मध्यमरोदितासि रोदितास्थः रोदितास्थ
उत्तमरोदितास्मि रोदितास्वः रोदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरुरोद रुरुदतुः रुरुदुः
मध्यमरुरोदिथ रुरुदथुः रुरुद
उत्तमरुरोद रुरुदिव रुरुदिम


आत्मनेपदेएकद्विबहु
प्रथमरुरुदे रुरुदाते रुरुदिरे
मध्यमरुरुदिषे रुरुदाथे रुरुदिध्वे
उत्तमरुरुदे रुरुदिवहे रुरुदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरुद्यात् रुद्यास्ताम् रुद्यासुः
मध्यमरुद्याः रुद्यास्तम् रुद्यास्त
उत्तमरुद्यासम् रुद्यास्व रुद्यास्म

कृदन्त

क्त
रोदित m. n. रोदिता f.

क्त
रुदित m. n. रुदिता f.

क्तवतु
रुदितवत् m. n. रुदितवती f.

क्तवतु
रोदितवत् m. n. रोदितवती f.

शतृ
रुदत् m. n. रुदती f.

शानच् कर्मणि
रुद्यमान m. n. रुद्यमाना f.

लुडादेश पर
रोदिष्यत् m. n. रोदिष्यन्ती f.

लुडादेश आत्म
रोदिष्यमाण m. n. रोदिष्यमाणा f.

तव्य
रोदितव्य m. n. रोदितव्या f.

यत्
रोद्य m. n. रोद्या f.

अनीयर्
रोदनीय m. n. रोदनीया f.

लिडादेश पर
रुरुद्वस् m. n. रुरुदुषी f.

लिडादेश आत्म
रुरुदान m. n. रुरुदाना f.

अव्यय

तुमुन्
रोदितुम्

क्त्वा
रोदित्वा

क्त्वा
रुदित्वा

ल्यप्
॰रुद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमरोदयति रोदयतः रोदयन्ति
मध्यमरोदयसि रोदयथः रोदयथ
उत्तमरोदयामि रोदयावः रोदयामः


आत्मनेपदेएकद्विबहु
प्रथमरोदयते रोदयेते रोदयन्ते
मध्यमरोदयसे रोदयेथे रोदयध्वे
उत्तमरोदये रोदयावहे रोदयामहे


कर्मणिएकद्विबहु
प्रथमरोद्यते रोद्येते रोद्यन्ते
मध्यमरोद्यसे रोद्येथे रोद्यध्वे
उत्तमरोद्ये रोद्यावहे रोद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरोदयत् अरोदयताम् अरोदयन्
मध्यमअरोदयः अरोदयतम् अरोदयत
उत्तमअरोदयम् अरोदयाव अरोदयाम


आत्मनेपदेएकद्विबहु
प्रथमअरोदयत अरोदयेताम् अरोदयन्त
मध्यमअरोदयथाः अरोदयेथाम् अरोदयध्वम्
उत्तमअरोदये अरोदयावहि अरोदयामहि


कर्मणिएकद्विबहु
प्रथमअरोद्यत अरोद्येताम् अरोद्यन्त
मध्यमअरोद्यथाः अरोद्येथाम् अरोद्यध्वम्
उत्तमअरोद्ये अरोद्यावहि अरोद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरोदयेत् रोदयेताम् रोदयेयुः
मध्यमरोदयेः रोदयेतम् रोदयेत
उत्तमरोदयेयम् रोदयेव रोदयेम


आत्मनेपदेएकद्विबहु
प्रथमरोदयेत रोदयेयाताम् रोदयेरन्
मध्यमरोदयेथाः रोदयेयाथाम् रोदयेध्वम्
उत्तमरोदयेय रोदयेवहि रोदयेमहि


कर्मणिएकद्विबहु
प्रथमरोद्येत रोद्येयाताम् रोद्येरन्
मध्यमरोद्येथाः रोद्येयाथाम् रोद्येध्वम्
उत्तमरोद्येय रोद्येवहि रोद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरोदयतु रोदयताम् रोदयन्तु
मध्यमरोदय रोदयतम् रोदयत
उत्तमरोदयानि रोदयाव रोदयाम


आत्मनेपदेएकद्विबहु
प्रथमरोदयताम् रोदयेताम् रोदयन्ताम्
मध्यमरोदयस्व रोदयेथाम् रोदयध्वम्
उत्तमरोदयै रोदयावहै रोदयामहै


कर्मणिएकद्विबहु
प्रथमरोद्यताम् रोद्येताम् रोद्यन्ताम्
मध्यमरोद्यस्व रोद्येथाम् रोद्यध्वम्
उत्तमरोद्यै रोद्यावहै रोद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरोदयिष्यति रोदयिष्यतः रोदयिष्यन्ति
मध्यमरोदयिष्यसि रोदयिष्यथः रोदयिष्यथ
उत्तमरोदयिष्यामि रोदयिष्यावः रोदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरोदयिष्यते रोदयिष्येते रोदयिष्यन्ते
मध्यमरोदयिष्यसे रोदयिष्येथे रोदयिष्यध्वे
उत्तमरोदयिष्ये रोदयिष्यावहे रोदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरोदयिता रोदयितारौ रोदयितारः
मध्यमरोदयितासि रोदयितास्थः रोदयितास्थ
उत्तमरोदयितास्मि रोदयितास्वः रोदयितास्मः

कृदन्त

क्त
रोदित m. n. रोदिता f.

क्तवतु
रोदितवत् m. n. रोदितवती f.

शतृ
रोदयत् m. n. रोदयन्ती f.

शानच्
रोदयमान m. n. रोदयमाना f.

शानच् कर्मणि
रोद्यमान m. n. रोद्यमाना f.

लुडादेश पर
रोदयिष्यत् m. n. रोदयिष्यन्ती f.

लुडादेश आत्म
रोदयिष्यमाण m. n. रोदयिष्यमाणा f.

यत्
रोद्य m. n. रोद्या f.

अनीयर्
रोदनीय m. n. रोदनीया f.

तव्य
रोदयितव्य m. n. रोदयितव्या f.

अव्यय

तुमुन्
रोदयितुम्

क्त्वा
रोदयित्वा

ल्यप्
॰रोद्य

लिट्
रोदयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria