तिङन्तावली रिङ्ग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरिङ्गति रिङ्गतः रिङ्गन्ति
मध्यमरिङ्गसि रिङ्गथः रिङ्गथ
उत्तमरिङ्गामि रिङ्गावः रिङ्गामः


आत्मनेपदेएकद्विबहु
प्रथमरिङ्गते रिङ्गेते रिङ्गन्ते
मध्यमरिङ्गसे रिङ्गेथे रिङ्गध्वे
उत्तमरिङ्गे रिङ्गावहे रिङ्गामहे


कर्मणिएकद्विबहु
प्रथमरिङ्ग्यते रिङ्ग्येते रिङ्ग्यन्ते
मध्यमरिङ्ग्यसे रिङ्ग्येथे रिङ्ग्यध्वे
उत्तमरिङ्ग्ये रिङ्ग्यावहे रिङ्ग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरिङ्गत् अरिङ्गताम् अरिङ्गन्
मध्यमअरिङ्गः अरिङ्गतम् अरिङ्गत
उत्तमअरिङ्गम् अरिङ्गाव अरिङ्गाम


आत्मनेपदेएकद्विबहु
प्रथमअरिङ्गत अरिङ्गेताम् अरिङ्गन्त
मध्यमअरिङ्गथाः अरिङ्गेथाम् अरिङ्गध्वम्
उत्तमअरिङ्गे अरिङ्गावहि अरिङ्गामहि


कर्मणिएकद्विबहु
प्रथमअरिङ्ग्यत अरिङ्ग्येताम् अरिङ्ग्यन्त
मध्यमअरिङ्ग्यथाः अरिङ्ग्येथाम् अरिङ्ग्यध्वम्
उत्तमअरिङ्ग्ये अरिङ्ग्यावहि अरिङ्ग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरिङ्गेत् रिङ्गेताम् रिङ्गेयुः
मध्यमरिङ्गेः रिङ्गेतम् रिङ्गेत
उत्तमरिङ्गेयम् रिङ्गेव रिङ्गेम


आत्मनेपदेएकद्विबहु
प्रथमरिङ्गेत रिङ्गेयाताम् रिङ्गेरन्
मध्यमरिङ्गेथाः रिङ्गेयाथाम् रिङ्गेध्वम्
उत्तमरिङ्गेय रिङ्गेवहि रिङ्गेमहि


कर्मणिएकद्विबहु
प्रथमरिङ्ग्येत रिङ्ग्येयाताम् रिङ्ग्येरन्
मध्यमरिङ्ग्येथाः रिङ्ग्येयाथाम् रिङ्ग्येध्वम्
उत्तमरिङ्ग्येय रिङ्ग्येवहि रिङ्ग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरिङ्गतु रिङ्गताम् रिङ्गन्तु
मध्यमरिङ्ग रिङ्गतम् रिङ्गत
उत्तमरिङ्गाणि रिङ्गाव रिङ्गाम


आत्मनेपदेएकद्विबहु
प्रथमरिङ्गताम् रिङ्गेताम् रिङ्गन्ताम्
मध्यमरिङ्गस्व रिङ्गेथाम् रिङ्गध्वम्
उत्तमरिङ्गै रिङ्गावहै रिङ्गामहै


कर्मणिएकद्विबहु
प्रथमरिङ्ग्यताम् रिङ्ग्येताम् रिङ्ग्यन्ताम्
मध्यमरिङ्ग्यस्व रिङ्ग्येथाम् रिङ्ग्यध्वम्
उत्तमरिङ्ग्यै रिङ्ग्यावहै रिङ्ग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरिङ्गिष्यति रिङ्गिष्यतः रिङ्गिष्यन्ति
मध्यमरिङ्गिष्यसि रिङ्गिष्यथः रिङ्गिष्यथ
उत्तमरिङ्गिष्यामि रिङ्गिष्यावः रिङ्गिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरिङ्गिष्यते रिङ्गिष्येते रिङ्गिष्यन्ते
मध्यमरिङ्गिष्यसे रिङ्गिष्येथे रिङ्गिष्यध्वे
उत्तमरिङ्गिष्ये रिङ्गिष्यावहे रिङ्गिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरिङ्गिता रिङ्गितारौ रिङ्गितारः
मध्यमरिङ्गितासि रिङ्गितास्थः रिङ्गितास्थ
उत्तमरिङ्गितास्मि रिङ्गितास्वः रिङ्गितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरिरिङ्ग रिरिङ्गतुः रिरिङ्गुः
मध्यमरिरिङ्गिथ रिरिङ्गथुः रिरिङ्ग
उत्तमरिरिङ्ग रिरिङ्गिव रिरिङ्गिम


आत्मनेपदेएकद्विबहु
प्रथमरिरिङ्गे रिरिङ्गाते रिरिङ्गिरे
मध्यमरिरिङ्गिषे रिरिङ्गाथे रिरिङ्गिध्वे
उत्तमरिरिङ्गे रिरिङ्गिवहे रिरिङ्गिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरिङ्ग्यात् रिङ्ग्यास्ताम् रिङ्ग्यासुः
मध्यमरिङ्ग्याः रिङ्ग्यास्तम् रिङ्ग्यास्त
उत्तमरिङ्ग्यासम् रिङ्ग्यास्व रिङ्ग्यास्म

कृदन्त

क्त
रिङ्गित m. n. रिङ्गिता f.

क्तवतु
रिङ्गितवत् m. n. रिङ्गितवती f.

शतृ
रिङ्गत् m. n. रिङ्गन्ती f.

शानच्
रिङ्गमाण m. n. रिङ्गमाणा f.

शानच् कर्मणि
रिङ्ग्यमाण m. n. रिङ्ग्यमाणा f.

लुडादेश पर
रिङ्गिष्यत् m. n. रिङ्गिष्यन्ती f.

लुडादेश आत्म
रिङ्गिष्यमाण m. n. रिङ्गिष्यमाणा f.

तव्य
रिङ्गितव्य m. n. रिङ्गितव्या f.

यत्
रिङ्ग्य m. n. रिङ्ग्या f.

अनीयर्
रिङ्गणीय m. n. रिङ्गणीया f.

लिडादेश पर
रिरिङ्ग्वस् m. n. रिरिङ्गुषी f.

लिडादेश आत्म
रिरिङ्गाण m. n. रिरिङ्गाणा f.

अव्यय

तुमुन्
रिङ्गितुम्

क्त्वा
रिङ्गित्वा

ल्यप्
॰रिङ्ग्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमरिङ्गयति रिङ्गयतः रिङ्गयन्ति
मध्यमरिङ्गयसि रिङ्गयथः रिङ्गयथ
उत्तमरिङ्गयामि रिङ्गयावः रिङ्गयामः


आत्मनेपदेएकद्विबहु
प्रथमरिङ्गयते रिङ्गयेते रिङ्गयन्ते
मध्यमरिङ्गयसे रिङ्गयेथे रिङ्गयध्वे
उत्तमरिङ्गये रिङ्गयावहे रिङ्गयामहे


कर्मणिएकद्विबहु
प्रथमरिङ्ग्यते रिङ्ग्येते रिङ्ग्यन्ते
मध्यमरिङ्ग्यसे रिङ्ग्येथे रिङ्ग्यध्वे
उत्तमरिङ्ग्ये रिङ्ग्यावहे रिङ्ग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरिङ्गयत् अरिङ्गयताम् अरिङ्गयन्
मध्यमअरिङ्गयः अरिङ्गयतम् अरिङ्गयत
उत्तमअरिङ्गयम् अरिङ्गयाव अरिङ्गयाम


आत्मनेपदेएकद्विबहु
प्रथमअरिङ्गयत अरिङ्गयेताम् अरिङ्गयन्त
मध्यमअरिङ्गयथाः अरिङ्गयेथाम् अरिङ्गयध्वम्
उत्तमअरिङ्गये अरिङ्गयावहि अरिङ्गयामहि


कर्मणिएकद्विबहु
प्रथमअरिङ्ग्यत अरिङ्ग्येताम् अरिङ्ग्यन्त
मध्यमअरिङ्ग्यथाः अरिङ्ग्येथाम् अरिङ्ग्यध्वम्
उत्तमअरिङ्ग्ये अरिङ्ग्यावहि अरिङ्ग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरिङ्गयेत् रिङ्गयेताम् रिङ्गयेयुः
मध्यमरिङ्गयेः रिङ्गयेतम् रिङ्गयेत
उत्तमरिङ्गयेयम् रिङ्गयेव रिङ्गयेम


आत्मनेपदेएकद्विबहु
प्रथमरिङ्गयेत रिङ्गयेयाताम् रिङ्गयेरन्
मध्यमरिङ्गयेथाः रिङ्गयेयाथाम् रिङ्गयेध्वम्
उत्तमरिङ्गयेय रिङ्गयेवहि रिङ्गयेमहि


कर्मणिएकद्विबहु
प्रथमरिङ्ग्येत रिङ्ग्येयाताम् रिङ्ग्येरन्
मध्यमरिङ्ग्येथाः रिङ्ग्येयाथाम् रिङ्ग्येध्वम्
उत्तमरिङ्ग्येय रिङ्ग्येवहि रिङ्ग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरिङ्गयतु रिङ्गयताम् रिङ्गयन्तु
मध्यमरिङ्गय रिङ्गयतम् रिङ्गयत
उत्तमरिङ्गयाणि रिङ्गयाव रिङ्गयाम


आत्मनेपदेएकद्विबहु
प्रथमरिङ्गयताम् रिङ्गयेताम् रिङ्गयन्ताम्
मध्यमरिङ्गयस्व रिङ्गयेथाम् रिङ्गयध्वम्
उत्तमरिङ्गयै रिङ्गयावहै रिङ्गयामहै


कर्मणिएकद्विबहु
प्रथमरिङ्ग्यताम् रिङ्ग्येताम् रिङ्ग्यन्ताम्
मध्यमरिङ्ग्यस्व रिङ्ग्येथाम् रिङ्ग्यध्वम्
उत्तमरिङ्ग्यै रिङ्ग्यावहै रिङ्ग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरिङ्गयिष्यति रिङ्गयिष्यतः रिङ्गयिष्यन्ति
मध्यमरिङ्गयिष्यसि रिङ्गयिष्यथः रिङ्गयिष्यथ
उत्तमरिङ्गयिष्यामि रिङ्गयिष्यावः रिङ्गयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरिङ्गयिष्यते रिङ्गयिष्येते रिङ्गयिष्यन्ते
मध्यमरिङ्गयिष्यसे रिङ्गयिष्येथे रिङ्गयिष्यध्वे
उत्तमरिङ्गयिष्ये रिङ्गयिष्यावहे रिङ्गयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरिङ्गयिता रिङ्गयितारौ रिङ्गयितारः
मध्यमरिङ्गयितासि रिङ्गयितास्थः रिङ्गयितास्थ
उत्तमरिङ्गयितास्मि रिङ्गयितास्वः रिङ्गयितास्मः

कृदन्त

क्त
रिङ्गित m. n. रिङ्गिता f.

क्तवतु
रिङ्गितवत् m. n. रिङ्गितवती f.

शतृ
रिङ्गयत् m. n. रिङ्गयन्ती f.

शानच्
रिङ्गयमाण m. n. रिङ्गयमाणा f.

शानच् कर्मणि
रिङ्ग्यमाण m. n. रिङ्ग्यमाणा f.

लुडादेश पर
रिङ्गयिष्यत् m. n. रिङ्गयिष्यन्ती f.

लुडादेश आत्म
रिङ्गयिष्यमाण m. n. रिङ्गयिष्यमाणा f.

यत्
रिङ्ग्य m. n. रिङ्ग्या f.

अनीयर्
रिङ्गणीय m. n. रिङ्गणीया f.

तव्य
रिङ्गयितव्य m. n. रिङ्गयितव्या f.

अव्यय

तुमुन्
रिङ्गयितुम्

क्त्वा
रिङ्गयित्वा

ल्यप्
॰रिङ्ग्य

लिट्
रिङ्गयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria