Conjugation tables of rathakāma

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrathakāmyāmi rathakāmyāvaḥ rathakāmyāmaḥ
Secondrathakāmyasi rathakāmyathaḥ rathakāmyatha
Thirdrathakāmyati rathakāmyataḥ rathakāmyanti


Imperfect

ActiveSingularDualPlural
Firstarathakāmyam arathakāmyāva arathakāmyāma
Secondarathakāmyaḥ arathakāmyatam arathakāmyata
Thirdarathakāmyat arathakāmyatām arathakāmyan


Optative

ActiveSingularDualPlural
Firstrathakāmyeyam rathakāmyeva rathakāmyema
Secondrathakāmyeḥ rathakāmyetam rathakāmyeta
Thirdrathakāmyet rathakāmyetām rathakāmyeyuḥ


Imperative

ActiveSingularDualPlural
Firstrathakāmyāni rathakāmyāva rathakāmyāma
Secondrathakāmya rathakāmyatam rathakāmyata
Thirdrathakāmyatu rathakāmyatām rathakāmyantu


Future

ActiveSingularDualPlural
Firstrathakāmyiṣyāmi rathakāmyiṣyāvaḥ rathakāmyiṣyāmaḥ
Secondrathakāmyiṣyasi rathakāmyiṣyathaḥ rathakāmyiṣyatha
Thirdrathakāmyiṣyati rathakāmyiṣyataḥ rathakāmyiṣyanti


MiddleSingularDualPlural
Firstrathakāmyiṣye rathakāmyiṣyāvahe rathakāmyiṣyāmahe
Secondrathakāmyiṣyase rathakāmyiṣyethe rathakāmyiṣyadhve
Thirdrathakāmyiṣyate rathakāmyiṣyete rathakāmyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrathakāmyitāsmi rathakāmyitāsvaḥ rathakāmyitāsmaḥ
Secondrathakāmyitāsi rathakāmyitāsthaḥ rathakāmyitāstha
Thirdrathakāmyitā rathakāmyitārau rathakāmyitāraḥ

Participles

Past Passive Participle
rathakāmita m. n. rathakāmitā f.

Past Active Participle
rathakāmitavat m. n. rathakāmitavatī f.

Present Active Participle
rathakāmyat m. n. rathakāmyantī f.

Future Active Participle
rathakāmyiṣyat m. n. rathakāmyiṣyantī f.

Future Middle Participle
rathakāmyiṣyamāṇa m. n. rathakāmyiṣyamāṇā f.

Future Passive Participle
rathakāmyitavya m. n. rathakāmyitavyā f.

Indeclinable forms

Infinitive
rathakāmyitum

Absolutive
rathakāmyitvā

Periphrastic Perfect
rathakāmyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria