तिङन्तावली ?रर्फ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरर्फति रर्फतः रर्फन्ति
मध्यमरर्फसि रर्फथः रर्फथ
उत्तमरर्फामि रर्फावः रर्फामः


आत्मनेपदेएकद्विबहु
प्रथमरर्फते रर्फेते रर्फन्ते
मध्यमरर्फसे रर्फेथे रर्फध्वे
उत्तमरर्फे रर्फावहे रर्फामहे


कर्मणिएकद्विबहु
प्रथमरर्फ्यते रर्फ्येते रर्फ्यन्ते
मध्यमरर्फ्यसे रर्फ्येथे रर्फ्यध्वे
उत्तमरर्फ्ये रर्फ्यावहे रर्फ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरर्फत् अरर्फताम् अरर्फन्
मध्यमअरर्फः अरर्फतम् अरर्फत
उत्तमअरर्फम् अरर्फाव अरर्फाम


आत्मनेपदेएकद्विबहु
प्रथमअरर्फत अरर्फेताम् अरर्फन्त
मध्यमअरर्फथाः अरर्फेथाम् अरर्फध्वम्
उत्तमअरर्फे अरर्फावहि अरर्फामहि


कर्मणिएकद्विबहु
प्रथमअरर्फ्यत अरर्फ्येताम् अरर्फ्यन्त
मध्यमअरर्फ्यथाः अरर्फ्येथाम् अरर्फ्यध्वम्
उत्तमअरर्फ्ये अरर्फ्यावहि अरर्फ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरर्फेत् रर्फेताम् रर्फेयुः
मध्यमरर्फेः रर्फेतम् रर्फेत
उत्तमरर्फेयम् रर्फेव रर्फेम


आत्मनेपदेएकद्विबहु
प्रथमरर्फेत रर्फेयाताम् रर्फेरन्
मध्यमरर्फेथाः रर्फेयाथाम् रर्फेध्वम्
उत्तमरर्फेय रर्फेवहि रर्फेमहि


कर्मणिएकद्विबहु
प्रथमरर्फ्येत रर्फ्येयाताम् रर्फ्येरन्
मध्यमरर्फ्येथाः रर्फ्येयाथाम् रर्फ्येध्वम्
उत्तमरर्फ्येय रर्फ्येवहि रर्फ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरर्फतु रर्फताम् रर्फन्तु
मध्यमरर्फ रर्फतम् रर्फत
उत्तमरर्फाणि रर्फाव रर्फाम


आत्मनेपदेएकद्विबहु
प्रथमरर्फताम् रर्फेताम् रर्फन्ताम्
मध्यमरर्फस्व रर्फेथाम् रर्फध्वम्
उत्तमरर्फै रर्फावहै रर्फामहै


कर्मणिएकद्विबहु
प्रथमरर्फ्यताम् रर्फ्येताम् रर्फ्यन्ताम्
मध्यमरर्फ्यस्व रर्फ्येथाम् रर्फ्यध्वम्
उत्तमरर्फ्यै रर्फ्यावहै रर्फ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरर्फिष्यति रर्फिष्यतः रर्फिष्यन्ति
मध्यमरर्फिष्यसि रर्फिष्यथः रर्फिष्यथ
उत्तमरर्फिष्यामि रर्फिष्यावः रर्फिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरर्फिष्यते रर्फिष्येते रर्फिष्यन्ते
मध्यमरर्फिष्यसे रर्फिष्येथे रर्फिष्यध्वे
उत्तमरर्फिष्ये रर्फिष्यावहे रर्फिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरर्फिता रर्फितारौ रर्फितारः
मध्यमरर्फितासि रर्फितास्थः रर्फितास्थ
उत्तमरर्फितास्मि रर्फितास्वः रर्फितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमररर्फ ररर्फतुः ररर्फुः
मध्यमररर्फिथ ररर्फथुः ररर्फ
उत्तमररर्फ ररर्फिव ररर्फिम


आत्मनेपदेएकद्विबहु
प्रथमररर्फे ररर्फाते ररर्फिरे
मध्यमररर्फिषे ररर्फाथे ररर्फिध्वे
उत्तमररर्फे ररर्फिवहे ररर्फिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरर्फ्यात् रर्फ्यास्ताम् रर्फ्यासुः
मध्यमरर्फ्याः रर्फ्यास्तम् रर्फ्यास्त
उत्तमरर्फ्यासम् रर्फ्यास्व रर्फ्यास्म

कृदन्त

क्त
रर्फित m. n. रर्फिता f.

क्तवतु
रर्फितवत् m. n. रर्फितवती f.

शतृ
रर्फत् m. n. रर्फन्ती f.

शानच्
रर्फमाण m. n. रर्फमाणा f.

शानच् कर्मणि
रर्फ्यमाण m. n. रर्फ्यमाणा f.

लुडादेश पर
रर्फिष्यत् m. n. रर्फिष्यन्ती f.

लुडादेश आत्म
रर्फिष्यमाण m. n. रर्फिष्यमाणा f.

तव्य
रर्फितव्य m. n. रर्फितव्या f.

यत्
रर्फ्य m. n. रर्फ्या f.

अनीयर्
रर्फणीय m. n. रर्फणीया f.

लिडादेश पर
ररर्फ्वस् m. n. ररर्फुषी f.

लिडादेश आत्म
ररर्फाण m. n. ररर्फाणा f.

अव्यय

तुमुन्
रर्फितुम्

क्त्वा
रर्फित्वा

ल्यप्
॰रर्फ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria