सुबन्तावली ?रर्फिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारर्फिष्यमाणः रर्फिष्यमाणौ रर्फिष्यमाणाः
सम्बोधनम्रर्फिष्यमाण रर्फिष्यमाणौ रर्फिष्यमाणाः
द्वितीयारर्फिष्यमाणम् रर्फिष्यमाणौ रर्फिष्यमाणान्
तृतीयारर्फिष्यमाणेन रर्फिष्यमाणाभ्याम् रर्फिष्यमाणैः रर्फिष्यमाणेभिः
चतुर्थीरर्फिष्यमाणाय रर्फिष्यमाणाभ्याम् रर्फिष्यमाणेभ्यः
पञ्चमीरर्फिष्यमाणात् रर्फिष्यमाणाभ्याम् रर्फिष्यमाणेभ्यः
षष्ठीरर्फिष्यमाणस्य रर्फिष्यमाणयोः रर्फिष्यमाणानाम्
सप्तमीरर्फिष्यमाणे रर्फिष्यमाणयोः रर्फिष्यमाणेषु

समास रर्फिष्यमाण

अव्यय ॰रर्फिष्यमाणम् ॰रर्फिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria