सुबन्तावली ?रङ्घयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारङ्घयिष्यन्ती रङ्घयिष्यन्त्यौ रङ्घयिष्यन्त्यः
सम्बोधनम्रङ्घयिष्यन्ति रङ्घयिष्यन्त्यौ रङ्घयिष्यन्त्यः
द्वितीयारङ्घयिष्यन्तीम् रङ्घयिष्यन्त्यौ रङ्घयिष्यन्तीः
तृतीयारङ्घयिष्यन्त्या रङ्घयिष्यन्तीभ्याम् रङ्घयिष्यन्तीभिः
चतुर्थीरङ्घयिष्यन्त्यै रङ्घयिष्यन्तीभ्याम् रङ्घयिष्यन्तीभ्यः
पञ्चमीरङ्घयिष्यन्त्याः रङ्घयिष्यन्तीभ्याम् रङ्घयिष्यन्तीभ्यः
षष्ठीरङ्घयिष्यन्त्याः रङ्घयिष्यन्त्योः रङ्घयिष्यन्तीनाम्
सप्तमीरङ्घयिष्यन्त्याम् रङ्घयिष्यन्त्योः रङ्घयिष्यन्तीषु

समास रङ्घयिष्यन्ति रङ्घयिष्यन्ती

अव्यय ॰रङ्घयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria