तिङन्तावली रध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरध्यति रध्यतः रध्यन्ति
मध्यमरध्यसि रध्यथः रध्यथ
उत्तमरध्यामि रध्यावः रध्यामः


कर्मणिएकद्विबहु
प्रथमरध्यते रध्येते रध्यन्ते
मध्यमरध्यसे रध्येथे रध्यध्वे
उत्तमरध्ये रध्यावहे रध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरध्यत् अरध्यताम् अरध्यन्
मध्यमअरध्यः अरध्यतम् अरध्यत
उत्तमअरध्यम् अरध्याव अरध्याम


कर्मणिएकद्विबहु
प्रथमअरध्यत अरध्येताम् अरध्यन्त
मध्यमअरध्यथाः अरध्येथाम् अरध्यध्वम्
उत्तमअरध्ये अरध्यावहि अरध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरध्येत् रध्येताम् रध्येयुः
मध्यमरध्येः रध्येतम् रध्येत
उत्तमरध्येयम् रध्येव रध्येम


कर्मणिएकद्विबहु
प्रथमरध्येत रध्येयाताम् रध्येरन्
मध्यमरध्येथाः रध्येयाथाम् रध्येध्वम्
उत्तमरध्येय रध्येवहि रध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरध्यतु रध्यताम् रध्यन्तु
मध्यमरध्य रध्यतम् रध्यत
उत्तमरध्यानि रध्याव रध्याम


कर्मणिएकद्विबहु
प्रथमरध्यताम् रध्येताम् रध्यन्ताम्
मध्यमरध्यस्व रध्येथाम् रध्यध्वम्
उत्तमरध्यै रध्यावहै रध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरधिष्यति रधिष्यतः रधिष्यन्ति
मध्यमरधिष्यसि रधिष्यथः रधिष्यथ
उत्तमरधिष्यामि रधिष्यावः रधिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरधिता रद्धा रधितारौ रद्धारौ रधितारः रद्धारः
मध्यमरधितासि रद्धासि रधितास्थः रद्धास्थः रधितास्थ रद्धास्थ
उत्तमरधितास्मि रद्धास्मि रधितास्वः रद्धास्वः रधितास्मः रद्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरराध रेधतुः रेधुः
मध्यमरेधिथ ररद्ध रेधथुः रेध
उत्तमरराध ररध रेधिव रेधिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरध्यात् रध्यास्ताम् रध्यासुः
मध्यमरध्याः रध्यास्तम् रध्यास्त
उत्तमरध्यासम् रध्यास्व रध्यास्म

कृदन्त

क्त
रधित m. n. रधिता f.

क्त
रद्ध m. n. रद्धा f.

क्तवतु
रद्धवत् m. n. रद्धवती f.

क्तवतु
रधितवत् m. n. रधितवती f.

शतृ
रध्यत् m. n. रध्यन्ती f.

शानच् कर्मणि
रध्यमान m. n. रध्यमाना f.

लुडादेश पर
रधिष्यत् m. n. रधिष्यन्ती f.

यत्
रद्धव्य m. n. रद्धव्या f.

तव्य
रधितव्य m. n. रधितव्या f.

यत्
राध्य m. n. राध्या f.

अनीयर्
रधनीय m. n. रधनीया f.

लिडादेश पर
रेधिवस् m. n. रेधुषी f.

अव्यय

तुमुन्
रधितुम्

तुमुन्
रद्धुम्

क्त्वा
रधित्वा

क्त्वा
रद्ध्वा

ल्यप्
॰रध्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमरन्धयति रन्धयतः रन्धयन्ति
मध्यमरन्धयसि रन्धयथः रन्धयथ
उत्तमरन्धयामि रन्धयावः रन्धयामः


आत्मनेपदेएकद्विबहु
प्रथमरन्धयते रन्धयेते रन्धयन्ते
मध्यमरन्धयसे रन्धयेथे रन्धयध्वे
उत्तमरन्धये रन्धयावहे रन्धयामहे


कर्मणिएकद्विबहु
प्रथमरन्ध्यते रन्ध्येते रन्ध्यन्ते
मध्यमरन्ध्यसे रन्ध्येथे रन्ध्यध्वे
उत्तमरन्ध्ये रन्ध्यावहे रन्ध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरन्धयत् अरन्धयताम् अरन्धयन्
मध्यमअरन्धयः अरन्धयतम् अरन्धयत
उत्तमअरन्धयम् अरन्धयाव अरन्धयाम


आत्मनेपदेएकद्विबहु
प्रथमअरन्धयत अरन्धयेताम् अरन्धयन्त
मध्यमअरन्धयथाः अरन्धयेथाम् अरन्धयध्वम्
उत्तमअरन्धये अरन्धयावहि अरन्धयामहि


कर्मणिएकद्विबहु
प्रथमअरन्ध्यत अरन्ध्येताम् अरन्ध्यन्त
मध्यमअरन्ध्यथाः अरन्ध्येथाम् अरन्ध्यध्वम्
उत्तमअरन्ध्ये अरन्ध्यावहि अरन्ध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरन्धयेत् रन्धयेताम् रन्धयेयुः
मध्यमरन्धयेः रन्धयेतम् रन्धयेत
उत्तमरन्धयेयम् रन्धयेव रन्धयेम


आत्मनेपदेएकद्विबहु
प्रथमरन्धयेत रन्धयेयाताम् रन्धयेरन्
मध्यमरन्धयेथाः रन्धयेयाथाम् रन्धयेध्वम्
उत्तमरन्धयेय रन्धयेवहि रन्धयेमहि


कर्मणिएकद्विबहु
प्रथमरन्ध्येत रन्ध्येयाताम् रन्ध्येरन्
मध्यमरन्ध्येथाः रन्ध्येयाथाम् रन्ध्येध्वम्
उत्तमरन्ध्येय रन्ध्येवहि रन्ध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरन्धयतु रन्धयताम् रन्धयन्तु
मध्यमरन्धय रन्धयतम् रन्धयत
उत्तमरन्धयानि रन्धयाव रन्धयाम


आत्मनेपदेएकद्विबहु
प्रथमरन्धयताम् रन्धयेताम् रन्धयन्ताम्
मध्यमरन्धयस्व रन्धयेथाम् रन्धयध्वम्
उत्तमरन्धयै रन्धयावहै रन्धयामहै


कर्मणिएकद्विबहु
प्रथमरन्ध्यताम् रन्ध्येताम् रन्ध्यन्ताम्
मध्यमरन्ध्यस्व रन्ध्येथाम् रन्ध्यध्वम्
उत्तमरन्ध्यै रन्ध्यावहै रन्ध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरन्धयिष्यति रन्धयिष्यतः रन्धयिष्यन्ति
मध्यमरन्धयिष्यसि रन्धयिष्यथः रन्धयिष्यथ
उत्तमरन्धयिष्यामि रन्धयिष्यावः रन्धयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरन्धयिष्यते रन्धयिष्येते रन्धयिष्यन्ते
मध्यमरन्धयिष्यसे रन्धयिष्येथे रन्धयिष्यध्वे
उत्तमरन्धयिष्ये रन्धयिष्यावहे रन्धयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरन्धयिता रन्धयितारौ रन्धयितारः
मध्यमरन्धयितासि रन्धयितास्थः रन्धयितास्थ
उत्तमरन्धयितास्मि रन्धयितास्वः रन्धयितास्मः

कृदन्त

क्त
रन्धित m. n. रन्धिता f.

क्तवतु
रन्धितवत् m. n. रन्धितवती f.

शतृ
रन्धयत् m. n. रन्धयन्ती f.

शानच्
रन्धयमान m. n. रन्धयमाना f.

शानच् कर्मणि
रन्ध्यमान m. n. रन्ध्यमाना f.

लुडादेश पर
रन्धयिष्यत् m. n. रन्धयिष्यन्ती f.

लुडादेश आत्म
रन्धयिष्यमाण m. n. रन्धयिष्यमाणा f.

यत्
रन्ध्य m. n. रन्ध्या f.

अनीयर्
रन्धनीय m. n. रन्धनीया f.

तव्य
रन्धयितव्य m. n. रन्धयितव्या f.

अव्यय

तुमुन्
रन्धयितुम्

क्त्वा
रन्धयित्वा

ल्यप्
॰रन्ध्य

लिट्
रन्धयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria