तिङन्तावली रद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरदति रदतः रदन्ति
मध्यमरदसि रदथः रदथ
उत्तमरदामि रदावः रदामः


कर्मणिएकद्विबहु
प्रथमरद्यते रद्येते रद्यन्ते
मध्यमरद्यसे रद्येथे रद्यध्वे
उत्तमरद्ये रद्यावहे रद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरदत् अरदताम् अरदन्
मध्यमअरदः अरदतम् अरदत
उत्तमअरदम् अरदाव अरदाम


कर्मणिएकद्विबहु
प्रथमअरद्यत अरद्येताम् अरद्यन्त
मध्यमअरद्यथाः अरद्येथाम् अरद्यध्वम्
उत्तमअरद्ये अरद्यावहि अरद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरदेत् रदेताम् रदेयुः
मध्यमरदेः रदेतम् रदेत
उत्तमरदेयम् रदेव रदेम


कर्मणिएकद्विबहु
प्रथमरद्येत रद्येयाताम् रद्येरन्
मध्यमरद्येथाः रद्येयाथाम् रद्येध्वम्
उत्तमरद्येय रद्येवहि रद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरदतु रदताम् रदन्तु
मध्यमरद रदतम् रदत
उत्तमरदानि रदाव रदाम


कर्मणिएकद्विबहु
प्रथमरद्यताम् रद्येताम् रद्यन्ताम्
मध्यमरद्यस्व रद्येथाम् रद्यध्वम्
उत्तमरद्यै रद्यावहै रद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरदिष्यति रदिष्यतः रदिष्यन्ति
मध्यमरदिष्यसि रदिष्यथः रदिष्यथ
उत्तमरदिष्यामि रदिष्यावः रदिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरदिता रदितारौ रदितारः
मध्यमरदितासि रदितास्थः रदितास्थ
उत्तमरदितास्मि रदितास्वः रदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरराद रेदतुः रेदुः
मध्यमरेदिथ ररत्थ रेदथुः रेद
उत्तमरराद ररद रेदिव रेदिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरद्यात् रद्यास्ताम् रद्यासुः
मध्यमरद्याः रद्यास्तम् रद्यास्त
उत्तमरद्यासम् रद्यास्व रद्यास्म

कृदन्त

क्त
रत्त m. n. रत्ता f.

क्तवतु
रत्तवत् m. n. रत्तवती f.

शतृ
रदत् m. n. रदन्ती f.

शानच् कर्मणि
रद्यमान m. n. रद्यमाना f.

लुडादेश पर
रदिष्यत् m. n. रदिष्यन्ती f.

तव्य
रदितव्य m. n. रदितव्या f.

यत्
राद्य m. n. राद्या f.

अनीयर्
रदनीय m. n. रदनीया f.

लिडादेश पर
रेदिवस् m. n. रेदुषी f.

अव्यय

तुमुन्
रदितुम्

क्त्वा
रत्त्वा

ल्यप्
॰रद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria