तिङन्तावली रट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरटति रटतः रटन्ति
मध्यमरटसि रटथः रटथ
उत्तमरटामि रटावः रटामः


कर्मणिएकद्विबहु
प्रथमरट्यते रट्येते रट्यन्ते
मध्यमरट्यसे रट्येथे रट्यध्वे
उत्तमरट्ये रट्यावहे रट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरटत् अरटताम् अरटन्
मध्यमअरटः अरटतम् अरटत
उत्तमअरटम् अरटाव अरटाम


कर्मणिएकद्विबहु
प्रथमअरट्यत अरट्येताम् अरट्यन्त
मध्यमअरट्यथाः अरट्येथाम् अरट्यध्वम्
उत्तमअरट्ये अरट्यावहि अरट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरटेत् रटेताम् रटेयुः
मध्यमरटेः रटेतम् रटेत
उत्तमरटेयम् रटेव रटेम


कर्मणिएकद्विबहु
प्रथमरट्येत रट्येयाताम् रट्येरन्
मध्यमरट्येथाः रट्येयाथाम् रट्येध्वम्
उत्तमरट्येय रट्येवहि रट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरटतु रटताम् रटन्तु
मध्यमरट रटतम् रटत
उत्तमरटानि रटाव रटाम


कर्मणिएकद्विबहु
प्रथमरट्यताम् रट्येताम् रट्यन्ताम्
मध्यमरट्यस्व रट्येथाम् रट्यध्वम्
उत्तमरट्यै रट्यावहै रट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरटिष्यति रटिष्यतः रटिष्यन्ति
मध्यमरटिष्यसि रटिष्यथः रटिष्यथ
उत्तमरटिष्यामि रटिष्यावः रटिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरटिता रटितारौ रटितारः
मध्यमरटितासि रटितास्थः रटितास्थ
उत्तमरटितास्मि रटितास्वः रटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरराट रेटतुः रेटुः
मध्यमरेटिथ ररट्ठ रेटथुः रेट
उत्तमरराट ररट रेटिव रेटिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरट्यात् रट्यास्ताम् रट्यासुः
मध्यमरट्याः रट्यास्तम् रट्यास्त
उत्तमरट्यासम् रट्यास्व रट्यास्म

कृदन्त

क्त
रटित m. n. रटिता f.

क्तवतु
रटितवत् m. n. रटितवती f.

शतृ
रटत् m. n. रटन्ती f.

शानच् कर्मणि
रट्यमान m. n. रट्यमाना f.

लुडादेश पर
रटिष्यत् m. n. रटिष्यन्ती f.

तव्य
रटितव्य m. n. रटितव्या f.

यत्
राट्य m. n. राट्या f.

अनीयर्
रटनीय m. n. रटनीया f.

लिडादेश पर
रेटिवस् m. n. रेटुषी f.

अव्यय

तुमुन्
रटितुम्

क्त्वा
रटित्वा

ल्यप्
॰रट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria