तिङन्तावली ?प्याय्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्यायति प्यायतः प्यायन्ति
मध्यमप्यायसि प्यायथः प्यायथ
उत्तमप्यायामि प्यायावः प्यायामः


आत्मनेपदेएकद्विबहु
प्रथमप्यायते प्यायेते प्यायन्ते
मध्यमप्यायसे प्यायेथे प्यायध्वे
उत्तमप्याये प्यायावहे प्यायामहे


कर्मणिएकद्विबहु
प्रथमप्याय्यते प्याय्येते प्याय्यन्ते
मध्यमप्याय्यसे प्याय्येथे प्याय्यध्वे
उत्तमप्याय्ये प्याय्यावहे प्याय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्यायत् अप्यायताम् अप्यायन्
मध्यमअप्यायः अप्यायतम् अप्यायत
उत्तमअप्यायम् अप्यायाव अप्यायाम


आत्मनेपदेएकद्विबहु
प्रथमअप्यायत अप्यायेताम् अप्यायन्त
मध्यमअप्यायथाः अप्यायेथाम् अप्यायध्वम्
उत्तमअप्याये अप्यायावहि अप्यायामहि


कर्मणिएकद्विबहु
प्रथमअप्याय्यत अप्याय्येताम् अप्याय्यन्त
मध्यमअप्याय्यथाः अप्याय्येथाम् अप्याय्यध्वम्
उत्तमअप्याय्ये अप्याय्यावहि अप्याय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्यायेत् प्यायेताम् प्यायेयुः
मध्यमप्यायेः प्यायेतम् प्यायेत
उत्तमप्यायेयम् प्यायेव प्यायेम


आत्मनेपदेएकद्विबहु
प्रथमप्यायेत प्यायेयाताम् प्यायेरन्
मध्यमप्यायेथाः प्यायेयाथाम् प्यायेध्वम्
उत्तमप्यायेय प्यायेवहि प्यायेमहि


कर्मणिएकद्विबहु
प्रथमप्याय्येत प्याय्येयाताम् प्याय्येरन्
मध्यमप्याय्येथाः प्याय्येयाथाम् प्याय्येध्वम्
उत्तमप्याय्येय प्याय्येवहि प्याय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्यायतु प्यायताम् प्यायन्तु
मध्यमप्याय प्यायतम् प्यायत
उत्तमप्यायानि प्यायाव प्यायाम


आत्मनेपदेएकद्विबहु
प्रथमप्यायताम् प्यायेताम् प्यायन्ताम्
मध्यमप्यायस्व प्यायेथाम् प्यायध्वम्
उत्तमप्यायै प्यायावहै प्यायामहै


कर्मणिएकद्विबहु
प्रथमप्याय्यताम् प्याय्येताम् प्याय्यन्ताम्
मध्यमप्याय्यस्व प्याय्येथाम् प्याय्यध्वम्
उत्तमप्याय्यै प्याय्यावहै प्याय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्यायिष्यति प्यायिष्यतः प्यायिष्यन्ति
मध्यमप्यायिष्यसि प्यायिष्यथः प्यायिष्यथ
उत्तमप्यायिष्यामि प्यायिष्यावः प्यायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्यायिष्यते प्यायिष्येते प्यायिष्यन्ते
मध्यमप्यायिष्यसे प्यायिष्येथे प्यायिष्यध्वे
उत्तमप्यायिष्ये प्यायिष्यावहे प्यायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्यायिता प्यायितारौ प्यायितारः
मध्यमप्यायितासि प्यायितास्थः प्यायितास्थ
उत्तमप्यायितास्मि प्यायितास्वः प्यायितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपप्याय पप्यायतुः पप्यायुः
मध्यमपप्यायिथ पप्यायथुः पप्याय
उत्तमपप्याय पप्यायिव पप्यायिम


आत्मनेपदेएकद्विबहु
प्रथमपप्याये पप्यायाते पप्यायिरे
मध्यमपप्यायिषे पप्यायाथे पप्यायिध्वे
उत्तमपप्याये पप्यायिवहे पप्यायिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्याय्यात् प्याय्यास्ताम् प्याय्यासुः
मध्यमप्याय्याः प्याय्यास्तम् प्याय्यास्त
उत्तमप्याय्यासम् प्याय्यास्व प्याय्यास्म

कृदन्त

क्त
प्याय्त m. n. प्याय्ता f.

क्तवतु
प्याय्तवत् m. n. प्याय्तवती f.

शतृ
प्यायत् m. n. प्यायन्ती f.

शानच्
प्यायमान m. n. प्यायमाना f.

शानच् कर्मणि
प्याय्यमान m. n. प्याय्यमाना f.

लुडादेश पर
प्यायिष्यत् m. n. प्यायिष्यन्ती f.

लुडादेश आत्म
प्यायिष्यमाण m. n. प्यायिष्यमाणा f.

तव्य
प्यायितव्य m. n. प्यायितव्या f.

यत्
प्याय्य m. n. प्याय्या f.

अनीयर्
प्यायनीय m. n. प्यायनीया f.

लिडादेश पर
पप्याय्वस् m. n. पप्यायुषी f.

लिडादेश आत्म
पप्यायान m. n. पप्यायाना f.

अव्यय

तुमुन्
प्यायितुम्

क्त्वा
प्याय्त्वा

ल्यप्
॰प्याय्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria