सुबन्तावली ?प्यायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्यायिष्यन्ती प्यायिष्यन्त्यौ प्यायिष्यन्त्यः
सम्बोधनम्प्यायिष्यन्ति प्यायिष्यन्त्यौ प्यायिष्यन्त्यः
द्वितीयाप्यायिष्यन्तीम् प्यायिष्यन्त्यौ प्यायिष्यन्तीः
तृतीयाप्यायिष्यन्त्या प्यायिष्यन्तीभ्याम् प्यायिष्यन्तीभिः
चतुर्थीप्यायिष्यन्त्यै प्यायिष्यन्तीभ्याम् प्यायिष्यन्तीभ्यः
पञ्चमीप्यायिष्यन्त्याः प्यायिष्यन्तीभ्याम् प्यायिष्यन्तीभ्यः
षष्ठीप्यायिष्यन्त्याः प्यायिष्यन्त्योः प्यायिष्यन्तीनाम्
सप्तमीप्यायिष्यन्त्याम् प्यायिष्यन्त्योः प्यायिष्यन्तीषु

समास प्यायिष्यन्ति प्यायिष्यन्ती

अव्यय ॰प्यायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria