तिङन्तावली पूज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपूजयति पूजयतः पूजयन्ति
मध्यमपूजयसि पूजयथः पूजयथ
उत्तमपूजयामि पूजयावः पूजयामः


आत्मनेपदेएकद्विबहु
प्रथमपूजयते पूजयेते पूजयन्ते
मध्यमपूजयसे पूजयेथे पूजयध्वे
उत्तमपूजये पूजयावहे पूजयामहे


कर्मणिएकद्विबहु
प्रथमपूज्यते पूज्येते पूज्यन्ते
मध्यमपूज्यसे पूज्येथे पूज्यध्वे
उत्तमपूज्ये पूज्यावहे पूज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपूजयत् अपूजयताम् अपूजयन्
मध्यमअपूजयः अपूजयतम् अपूजयत
उत्तमअपूजयम् अपूजयाव अपूजयाम


आत्मनेपदेएकद्विबहु
प्रथमअपूजयत अपूजयेताम् अपूजयन्त
मध्यमअपूजयथाः अपूजयेथाम् अपूजयध्वम्
उत्तमअपूजये अपूजयावहि अपूजयामहि


कर्मणिएकद्विबहु
प्रथमअपूज्यत अपूज्येताम् अपूज्यन्त
मध्यमअपूज्यथाः अपूज्येथाम् अपूज्यध्वम्
उत्तमअपूज्ये अपूज्यावहि अपूज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपूजयेत् पूजयेताम् पूजयेयुः
मध्यमपूजयेः पूजयेतम् पूजयेत
उत्तमपूजयेयम् पूजयेव पूजयेम


आत्मनेपदेएकद्विबहु
प्रथमपूजयेत पूजयेयाताम् पूजयेरन्
मध्यमपूजयेथाः पूजयेयाथाम् पूजयेध्वम्
उत्तमपूजयेय पूजयेवहि पूजयेमहि


कर्मणिएकद्विबहु
प्रथमपूज्येत पूज्येयाताम् पूज्येरन्
मध्यमपूज्येथाः पूज्येयाथाम् पूज्येध्वम्
उत्तमपूज्येय पूज्येवहि पूज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपूजयतु पूजयताम् पूजयन्तु
मध्यमपूजय पूजयतम् पूजयत
उत्तमपूजयानि पूजयाव पूजयाम


आत्मनेपदेएकद्विबहु
प्रथमपूजयताम् पूजयेताम् पूजयन्ताम्
मध्यमपूजयस्व पूजयेथाम् पूजयध्वम्
उत्तमपूजयै पूजयावहै पूजयामहै


कर्मणिएकद्विबहु
प्रथमपूज्यताम् पूज्येताम् पूज्यन्ताम्
मध्यमपूज्यस्व पूज्येथाम् पूज्यध्वम्
उत्तमपूज्यै पूज्यावहै पूज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपूजयिष्यति पूजयिष्यतः पूजयिष्यन्ति
मध्यमपूजयिष्यसि पूजयिष्यथः पूजयिष्यथ
उत्तमपूजयिष्यामि पूजयिष्यावः पूजयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपूजयिष्यते पूजयिष्येते पूजयिष्यन्ते
मध्यमपूजयिष्यसे पूजयिष्येथे पूजयिष्यध्वे
उत्तमपूजयिष्ये पूजयिष्यावहे पूजयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपूजयिता पूजयितारौ पूजयितारः
मध्यमपूजयितासि पूजयितास्थः पूजयितास्थ
उत्तमपूजयितास्मि पूजयितास्वः पूजयितास्मः

कृदन्त

क्त
पूजित m. n. पूजिता f.

क्तवतु
पूजितवत् m. n. पूजितवती f.

शतृ
पूजयत् m. n. पूजयन्ती f.

शानच्
पूजयमान m. n. पूजयमाना f.

शानच् कर्मणि
पूज्यमान m. n. पूज्यमाना f.

लुडादेश पर
पूजयिष्यत् m. n. पूजयिष्यन्ती f.

लुडादेश आत्म
पूजयिष्यमाण m. n. पूजयिष्यमाणा f.

तव्य
पूजयितव्य m. n. पूजयितव्या f.

यत्
पूज्य m. n. पूज्या f.

अनीयर्
पूजनीय m. n. पूजनीया f.

अव्यय

तुमुन्
पूजयितुम्

लिट्
पूजयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria