सुबन्तावली ?पूणयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापूणयिष्यमाणः पूणयिष्यमाणौ पूणयिष्यमाणाः
सम्बोधनम्पूणयिष्यमाण पूणयिष्यमाणौ पूणयिष्यमाणाः
द्वितीयापूणयिष्यमाणम् पूणयिष्यमाणौ पूणयिष्यमाणान्
तृतीयापूणयिष्यमाणेन पूणयिष्यमाणाभ्याम् पूणयिष्यमाणैः पूणयिष्यमाणेभिः
चतुर्थीपूणयिष्यमाणाय पूणयिष्यमाणाभ्याम् पूणयिष्यमाणेभ्यः
पञ्चमीपूणयिष्यमाणात् पूणयिष्यमाणाभ्याम् पूणयिष्यमाणेभ्यः
षष्ठीपूणयिष्यमाणस्य पूणयिष्यमाणयोः पूणयिष्यमाणानाम्
सप्तमीपूणयिष्यमाणे पूणयिष्यमाणयोः पूणयिष्यमाणेषु

समास पूणयिष्यमाण

अव्यय ॰पूणयिष्यमाणम् ॰पूणयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria