तिङन्तावली पू१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपवति पवतः पवन्ति
मध्यमपवसि पवथः पवथ
उत्तमपवामि पवावः पवामः


आत्मनेपदेएकद्विबहु
प्रथमपवते पवेते पवन्ते
मध्यमपवसे पवेथे पवध्वे
उत्तमपवे पवावहे पवामहे


कर्मणिएकद्विबहु
प्रथमपूयते पूयेते पूयन्ते
मध्यमपूयसे पूयेथे पूयध्वे
उत्तमपूये पूयावहे पूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपवत् अपवताम् अपवन्
मध्यमअपवः अपवतम् अपवत
उत्तमअपवम् अपवाव अपवाम


आत्मनेपदेएकद्विबहु
प्रथमअपवत अपवेताम् अपवन्त
मध्यमअपवथाः अपवेथाम् अपवध्वम्
उत्तमअपवे अपवावहि अपवामहि


कर्मणिएकद्विबहु
प्रथमअपूयत अपूयेताम् अपूयन्त
मध्यमअपूयथाः अपूयेथाम् अपूयध्वम्
उत्तमअपूये अपूयावहि अपूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपवेत् पवेताम् पवेयुः
मध्यमपवेः पवेतम् पवेत
उत्तमपवेयम् पवेव पवेम


आत्मनेपदेएकद्विबहु
प्रथमपवेत पवेयाताम् पवेरन्
मध्यमपवेथाः पवेयाथाम् पवेध्वम्
उत्तमपवेय पवेवहि पवेमहि


कर्मणिएकद्विबहु
प्रथमपूयेत पूयेयाताम् पूयेरन्
मध्यमपूयेथाः पूयेयाथाम् पूयेध्वम्
उत्तमपूयेय पूयेवहि पूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपवतु पवताम् पवन्तु
मध्यमपव पवतम् पवत
उत्तमपवानि पवाव पवाम


आत्मनेपदेएकद्विबहु
प्रथमपवताम् पवेताम् पवन्ताम्
मध्यमपवस्व पवेथाम् पवध्वम्
उत्तमपवै पवावहै पवामहै


कर्मणिएकद्विबहु
प्रथमपूयताम् पूयेताम् पूयन्ताम्
मध्यमपूयस्व पूयेथाम् पूयध्वम्
उत्तमपूयै पूयावहै पूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपविष्यति पविष्यतः पविष्यन्ति
मध्यमपविष्यसि पविष्यथः पविष्यथ
उत्तमपविष्यामि पविष्यावः पविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपविष्यते पविष्येते पविष्यन्ते
मध्यमपविष्यसे पविष्येथे पविष्यध्वे
उत्तमपविष्ये पविष्यावहे पविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपविता पवितारौ पवितारः
मध्यमपवितासि पवितास्थः पवितास्थ
उत्तमपवितास्मि पवितास्वः पवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपुपाव पुपुवतुः पुपुवुः
मध्यमपुपोथ पुपविथ पुपुवथुः पुपुव
उत्तमपुपाव पुपव पुपुव पुपविव पुपुम पुपविम


आत्मनेपदेएकद्विबहु
प्रथमपुपुवे पुपुवाते पुपुविरे
मध्यमपुपुषे पुपुविषे पुपुवाथे पुपुविध्वे पुपुध्वे
उत्तमपुपुवे पुपुविवहे पुपुवहे पुपुविमहे पुपुमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअपावीत् अपाविष्टाम् अपाविषुः
मध्यमअपावीः अपाविष्टम् अपाविष्ट
उत्तमअपाविषम् अपाविष्व अपाविष्म


आत्मनेपदेएकद्विबहु
प्रथमअपविष्ट अपविषाताम् अपविषत
मध्यमअपविष्ठाः अपविषाथाम् अपविध्वम्
उत्तमअपविषि अपविष्वहि अपविष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमपावीत् पाविष्टाम् पाविषुः
मध्यमपावीः पाविष्टम् पाविष्ट
उत्तमपाविषम् पाविष्व पाविष्म


आत्मनेपदेएकद्विबहु
प्रथमपविष्ट पविषाताम् पविषत
मध्यमपविष्ठाः पविषाथाम् पविध्वम्
उत्तमपविषि पविष्वहि पविष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपुनीयात् पुनीयास्ताम् पुनीयासुः
मध्यमपुनीयाः पुनीयास्तम् पुनीयास्त
उत्तमपुनीयासम् पुनीयास्व पुनीयास्म

कृदन्त

क्त
पूत m. n. पूता f.

क्तवतु
पूतवत् m. n. पूतवती f.

शतृ
पवत् m. n. पवन्ती f.

शानच्
पवमान m. n. पवमाना f.

शानच् कर्मणि
पूयमान m. n. पूयमाना f.

लुडादेश पर
पविष्यत् m. n. पविष्यन्ती f.

लुडादेश आत्म
पविष्यमाण m. n. पविष्यमाणा f.

तव्य
पवितव्य m. n. पवितव्या f.

यत्
पव्य m. n. पव्या f.

अनीयर्
पवनीय m. n. पवनीया f.

लिडादेश पर
पुपूवस् m. n. पुपूषी f.

लिडादेश आत्म
पुप्वान m. n. पुप्वाना f.

अव्यय

तुमुन्
पवितुम्

क्त्वा
पूत्वा

ल्यप्
॰पूय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपावयति पावयतः पावयन्ति
मध्यमपावयसि पावयथः पावयथ
उत्तमपावयामि पावयावः पावयामः


आत्मनेपदेएकद्विबहु
प्रथमपावयते पावयेते पावयन्ते
मध्यमपावयसे पावयेथे पावयध्वे
उत्तमपावये पावयावहे पावयामहे


कर्मणिएकद्विबहु
प्रथमपाव्यते पाव्येते पाव्यन्ते
मध्यमपाव्यसे पाव्येथे पाव्यध्वे
उत्तमपाव्ये पाव्यावहे पाव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपावयत् अपावयताम् अपावयन्
मध्यमअपावयः अपावयतम् अपावयत
उत्तमअपावयम् अपावयाव अपावयाम


आत्मनेपदेएकद्विबहु
प्रथमअपावयत अपावयेताम् अपावयन्त
मध्यमअपावयथाः अपावयेथाम् अपावयध्वम्
उत्तमअपावये अपावयावहि अपावयामहि


कर्मणिएकद्विबहु
प्रथमअपाव्यत अपाव्येताम् अपाव्यन्त
मध्यमअपाव्यथाः अपाव्येथाम् अपाव्यध्वम्
उत्तमअपाव्ये अपाव्यावहि अपाव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपावयेत् पावयेताम् पावयेयुः
मध्यमपावयेः पावयेतम् पावयेत
उत्तमपावयेयम् पावयेव पावयेम


आत्मनेपदेएकद्विबहु
प्रथमपावयेत पावयेयाताम् पावयेरन्
मध्यमपावयेथाः पावयेयाथाम् पावयेध्वम्
उत्तमपावयेय पावयेवहि पावयेमहि


कर्मणिएकद्विबहु
प्रथमपाव्येत पाव्येयाताम् पाव्येरन्
मध्यमपाव्येथाः पाव्येयाथाम् पाव्येध्वम्
उत्तमपाव्येय पाव्येवहि पाव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपावयतु पावयताम् पावयन्तु
मध्यमपावय पावयतम् पावयत
उत्तमपावयानि पावयाव पावयाम


आत्मनेपदेएकद्विबहु
प्रथमपावयताम् पावयेताम् पावयन्ताम्
मध्यमपावयस्व पावयेथाम् पावयध्वम्
उत्तमपावयै पावयावहै पावयामहै


कर्मणिएकद्विबहु
प्रथमपाव्यताम् पाव्येताम् पाव्यन्ताम्
मध्यमपाव्यस्व पाव्येथाम् पाव्यध्वम्
उत्तमपाव्यै पाव्यावहै पाव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपावयिष्यति पावयिष्यतः पावयिष्यन्ति
मध्यमपावयिष्यसि पावयिष्यथः पावयिष्यथ
उत्तमपावयिष्यामि पावयिष्यावः पावयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपावयिष्यते पावयिष्येते पावयिष्यन्ते
मध्यमपावयिष्यसे पावयिष्येथे पावयिष्यध्वे
उत्तमपावयिष्ये पावयिष्यावहे पावयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपावयिता पावयितारौ पावयितारः
मध्यमपावयितासि पावयितास्थः पावयितास्थ
उत्तमपावयितास्मि पावयितास्वः पावयितास्मः

कृदन्त

क्त
पावित m. n. पाविता f.

क्तवतु
पावितवत् m. n. पावितवती f.

शतृ
पावयत् m. n. पावयन्ती f.

शानच्
पावयमान m. n. पावयमाना f.

शानच् कर्मणि
पाव्यमान m. n. पाव्यमाना f.

लुडादेश पर
पावयिष्यत् m. n. पावयिष्यन्ती f.

लुडादेश आत्म
पावयिष्यमाण m. n. पावयिष्यमाणा f.

यत्
पाव्य m. n. पाव्या f.

अनीयर्
पावनीय m. n. पावनीया f.

तव्य
पावयितव्य m. n. पावयितव्या f.

अव्यय

तुमुन्
पावयितुम्

क्त्वा
पावयित्वा

ल्यप्
॰पाव्य

लिट्
पावयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria