सुबन्तावली ?पुर्वयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापुर्वयिष्यमाणः पुर्वयिष्यमाणौ पुर्वयिष्यमाणाः
सम्बोधनम्पुर्वयिष्यमाण पुर्वयिष्यमाणौ पुर्वयिष्यमाणाः
द्वितीयापुर्वयिष्यमाणम् पुर्वयिष्यमाणौ पुर्वयिष्यमाणान्
तृतीयापुर्वयिष्यमाणेन पुर्वयिष्यमाणाभ्याम् पुर्वयिष्यमाणैः पुर्वयिष्यमाणेभिः
चतुर्थीपुर्वयिष्यमाणाय पुर्वयिष्यमाणाभ्याम् पुर्वयिष्यमाणेभ्यः
पञ्चमीपुर्वयिष्यमाणात् पुर्वयिष्यमाणाभ्याम् पुर्वयिष्यमाणेभ्यः
षष्ठीपुर्वयिष्यमाणस्य पुर्वयिष्यमाणयोः पुर्वयिष्यमाणानाम्
सप्तमीपुर्वयिष्यमाणे पुर्वयिष्यमाणयोः पुर्वयिष्यमाणेषु

समास पुर्वयिष्यमाण

अव्यय ॰पुर्वयिष्यमाणम् ॰पुर्वयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria