तिङन्तावली
पुष्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पोषति
पोषतः
पोषन्ति
मध्यम
पोषसि
पोषथः
पोषथ
उत्तम
पोषामि
पोषावः
पोषामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पोषते
पोषेते
पोषन्ते
मध्यम
पोषसे
पोषेथे
पोषध्वे
उत्तम
पोषे
पोषावहे
पोषामहे
कर्मणि
एक
द्वि
बहु
प्रथम
पुष्यते
पुष्येते
पुष्यन्ते
मध्यम
पुष्यसे
पुष्येथे
पुष्यध्वे
उत्तम
पुष्ये
पुष्यावहे
पुष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपोषत्
अपोषताम्
अपोषन्
मध्यम
अपोषः
अपोषतम्
अपोषत
उत्तम
अपोषम्
अपोषाव
अपोषाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अपोषत
अपोषेताम्
अपोषन्त
मध्यम
अपोषथाः
अपोषेथाम्
अपोषध्वम्
उत्तम
अपोषे
अपोषावहि
अपोषामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अपुष्यत
अपुष्येताम्
अपुष्यन्त
मध्यम
अपुष्यथाः
अपुष्येथाम्
अपुष्यध्वम्
उत्तम
अपुष्ये
अपुष्यावहि
अपुष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पोषेत्
पोषेताम्
पोषेयुः
मध्यम
पोषेः
पोषेतम्
पोषेत
उत्तम
पोषेयम्
पोषेव
पोषेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पोषेत
पोषेयाताम्
पोषेरन्
मध्यम
पोषेथाः
पोषेयाथाम्
पोषेध्वम्
उत्तम
पोषेय
पोषेवहि
पोषेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
पुष्येत
पुष्येयाताम्
पुष्येरन्
मध्यम
पुष्येथाः
पुष्येयाथाम्
पुष्येध्वम्
उत्तम
पुष्येय
पुष्येवहि
पुष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पोषतु
पोषताम्
पोषन्तु
मध्यम
पोष
पोषतम्
पोषत
उत्तम
पोषाणि
पोषाव
पोषाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पोषताम्
पोषेताम्
पोषन्ताम्
मध्यम
पोषस्व
पोषेथाम्
पोषध्वम्
उत्तम
पोषै
पोषावहै
पोषामहै
कर्मणि
एक
द्वि
बहु
प्रथम
पुष्यताम्
पुष्येताम्
पुष्यन्ताम्
मध्यम
पुष्यस्व
पुष्येथाम्
पुष्यध्वम्
उत्तम
पुष्यै
पुष्यावहै
पुष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पोक्ष्यति
पोक्ष्यतः
पोक्ष्यन्ति
मध्यम
पोक्ष्यसि
पोक्ष्यथः
पोक्ष्यथ
उत्तम
पोक्ष्यामि
पोक्ष्यावः
पोक्ष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पोक्ष्यते
पोक्ष्येते
पोक्ष्यन्ते
मध्यम
पोक्ष्यसे
पोक्ष्येथे
पोक्ष्यध्वे
उत्तम
पोक्ष्ये
पोक्ष्यावहे
पोक्ष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पोष्टा
पोष्टारौ
पोष्टारः
मध्यम
पोष्टासि
पोष्टास्थः
पोष्टास्थ
उत्तम
पोष्टास्मि
पोष्टास्वः
पोष्टास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पुपोष
पुपुषतुः
पुपुषुः
मध्यम
पुपोषिथ
पुपुषथुः
पुपुष
उत्तम
पुपोष
पुपुषिव
पुपुषिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पुपुषे
पुपुषाते
पुपुषिरे
मध्यम
पुपुषिषे
पुपुषाथे
पुपुषिध्वे
उत्तम
पुपुषे
पुपुषिवहे
पुपुषिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पुष्यात्
पुष्यास्ताम्
पुष्यासुः
मध्यम
पुष्याः
पुष्यास्तम्
पुष्यास्त
उत्तम
पुष्यासम्
पुष्यास्व
पुष्यास्म
कृदन्त
क्त
पुष्ट
m.
n.
पुष्टा
f.
क्तवतु
पुष्टवत्
m.
n.
पुष्टवती
f.
शतृ
पोषत्
m.
n.
पोषन्ती
f.
शानच्
पोषमाण
m.
n.
पोषमाणा
f.
शानच् कर्मणि
पुष्यमाण
m.
n.
पुष्यमाणा
f.
लुडादेश पर
पोक्ष्यत्
m.
n.
पोक्ष्यन्ती
f.
लुडादेश आत्म
पोक्ष्यमाण
m.
n.
पोक्ष्यमाणा
f.
यत्
पोष्टव्य
m.
n.
पोष्टव्या
f.
यत्
पोष्य
m.
n.
पोष्या
f.
अनीयर्
पोषणीय
m.
n.
पोषणीया
f.
लिडादेश पर
पुपुष्वस्
m.
n.
पुपुषुषी
f.
लिडादेश आत्म
पुपुषाण
m.
n.
पुपुषाणा
f.
अव्यय
तुमुन्
पोष्टुम्
क्त्वा
पुष्ट्वा
ल्यप्
॰पुष्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पोषयति
पोषयतः
पोषयन्ति
मध्यम
पोषयसि
पोषयथः
पोषयथ
उत्तम
पोषयामि
पोषयावः
पोषयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पोषयते
पोषयेते
पोषयन्ते
मध्यम
पोषयसे
पोषयेथे
पोषयध्वे
उत्तम
पोषये
पोषयावहे
पोषयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
पोष्यते
पोष्येते
पोष्यन्ते
मध्यम
पोष्यसे
पोष्येथे
पोष्यध्वे
उत्तम
पोष्ये
पोष्यावहे
पोष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपोषयत्
अपोषयताम्
अपोषयन्
मध्यम
अपोषयः
अपोषयतम्
अपोषयत
उत्तम
अपोषयम्
अपोषयाव
अपोषयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अपोषयत
अपोषयेताम्
अपोषयन्त
मध्यम
अपोषयथाः
अपोषयेथाम्
अपोषयध्वम्
उत्तम
अपोषये
अपोषयावहि
अपोषयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अपोष्यत
अपोष्येताम्
अपोष्यन्त
मध्यम
अपोष्यथाः
अपोष्येथाम्
अपोष्यध्वम्
उत्तम
अपोष्ये
अपोष्यावहि
अपोष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पोषयेत्
पोषयेताम्
पोषयेयुः
मध्यम
पोषयेः
पोषयेतम्
पोषयेत
उत्तम
पोषयेयम्
पोषयेव
पोषयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पोषयेत
पोषयेयाताम्
पोषयेरन्
मध्यम
पोषयेथाः
पोषयेयाथाम्
पोषयेध्वम्
उत्तम
पोषयेय
पोषयेवहि
पोषयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
पोष्येत
पोष्येयाताम्
पोष्येरन्
मध्यम
पोष्येथाः
पोष्येयाथाम्
पोष्येध्वम्
उत्तम
पोष्येय
पोष्येवहि
पोष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पोषयतु
पोषयताम्
पोषयन्तु
मध्यम
पोषय
पोषयतम्
पोषयत
उत्तम
पोषयाणि
पोषयाव
पोषयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पोषयताम्
पोषयेताम्
पोषयन्ताम्
मध्यम
पोषयस्व
पोषयेथाम्
पोषयध्वम्
उत्तम
पोषयै
पोषयावहै
पोषयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
पोष्यताम्
पोष्येताम्
पोष्यन्ताम्
मध्यम
पोष्यस्व
पोष्येथाम्
पोष्यध्वम्
उत्तम
पोष्यै
पोष्यावहै
पोष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पोषयिष्यति
पोषयिष्यतः
पोषयिष्यन्ति
मध्यम
पोषयिष्यसि
पोषयिष्यथः
पोषयिष्यथ
उत्तम
पोषयिष्यामि
पोषयिष्यावः
पोषयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पोषयिष्यते
पोषयिष्येते
पोषयिष्यन्ते
मध्यम
पोषयिष्यसे
पोषयिष्येथे
पोषयिष्यध्वे
उत्तम
पोषयिष्ये
पोषयिष्यावहे
पोषयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पोषयिता
पोषयितारौ
पोषयितारः
मध्यम
पोषयितासि
पोषयितास्थः
पोषयितास्थ
उत्तम
पोषयितास्मि
पोषयितास्वः
पोषयितास्मः
कृदन्त
क्त
पोषित
m.
n.
पोषिता
f.
क्तवतु
पोषितवत्
m.
n.
पोषितवती
f.
शतृ
पोषयत्
m.
n.
पोषयन्ती
f.
शानच्
पोषयमाण
m.
n.
पोषयमाणा
f.
शानच् कर्मणि
पोष्यमाण
m.
n.
पोष्यमाणा
f.
लुडादेश पर
पोषयिष्यत्
m.
n.
पोषयिष्यन्ती
f.
लुडादेश आत्म
पोषयिष्यमाण
m.
n.
पोषयिष्यमाणा
f.
यत्
पोष्य
m.
n.
पोष्या
f.
अनीयर्
पोषणीय
m.
n.
पोषणीया
f.
तव्य
पोषयितव्य
m.
n.
पोषयितव्या
f.
अव्यय
तुमुन्
पोषयितुम्
क्त्वा
पोषयित्वा
ल्यप्
॰पोष्य
लिट्
पोषयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024