तिङन्तावली
प्रतीप
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रतीपायते
प्रतीपायेते
प्रतीपायन्ते
मध्यम
प्रतीपायसे
प्रतीपायेथे
प्रतीपायध्वे
उत्तम
प्रतीपाये
प्रतीपायावहे
प्रतीपायामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अप्रतीपायत
अप्रतीपायेताम्
अप्रतीपायन्त
मध्यम
अप्रतीपायथाः
अप्रतीपायेथाम्
अप्रतीपायध्वम्
उत्तम
अप्रतीपाये
अप्रतीपायावहि
अप्रतीपायामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रतीपायेत
प्रतीपायेयाताम्
प्रतीपायेरन्
मध्यम
प्रतीपायेथाः
प्रतीपायेयाथाम्
प्रतीपायेध्वम्
उत्तम
प्रतीपायेय
प्रतीपायेवहि
प्रतीपायेमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रतीपायताम्
प्रतीपायेताम्
प्रतीपायन्ताम्
मध्यम
प्रतीपायस्व
प्रतीपायेथाम्
प्रतीपायध्वम्
उत्तम
प्रतीपायै
प्रतीपायावहै
प्रतीपायामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रतीपायिष्यति
प्रतीपायिष्यतः
प्रतीपायिष्यन्ति
मध्यम
प्रतीपायिष्यसि
प्रतीपायिष्यथः
प्रतीपायिष्यथ
उत्तम
प्रतीपायिष्यामि
प्रतीपायिष्यावः
प्रतीपायिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रतीपायिष्यते
प्रतीपायिष्येते
प्रतीपायिष्यन्ते
मध्यम
प्रतीपायिष्यसे
प्रतीपायिष्येथे
प्रतीपायिष्यध्वे
उत्तम
प्रतीपायिष्ये
प्रतीपायिष्यावहे
प्रतीपायिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रतीपायिता
प्रतीपायितारौ
प्रतीपायितारः
मध्यम
प्रतीपायितासि
प्रतीपायितास्थः
प्रतीपायितास्थ
उत्तम
प्रतीपायितास्मि
प्रतीपायितास्वः
प्रतीपायितास्मः
कृदन्त
क्त
प्रतीपित
m.
n.
प्रतीपिता
f.
क्तवतु
प्रतीपितवत्
m.
n.
प्रतीपितवती
f.
शानच्
प्रतीपायमान
m.
n.
प्रतीपायमाना
f.
लुडादेश पर
प्रतीपायिष्यत्
m.
n.
प्रतीपायिष्यन्ती
f.
लुडादेश आत्म
प्रतीपायिष्यमाण
m.
n.
प्रतीपायिष्यमाणा
f.
तव्य
प्रतीपायितव्य
m.
n.
प्रतीपायितव्या
f.
अव्यय
तुमुन्
प्रतीपायितुम्
क्त्वा
प्रतीपायित्वा
लिट्
प्रतीपायाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024