तिङन्तावली प्रतीप

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमप्रतीपायते प्रतीपायेते प्रतीपायन्ते
मध्यमप्रतीपायसे प्रतीपायेथे प्रतीपायध्वे
उत्तमप्रतीपाये प्रतीपायावहे प्रतीपायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअप्रतीपायत अप्रतीपायेताम् अप्रतीपायन्त
मध्यमअप्रतीपायथाः अप्रतीपायेथाम् अप्रतीपायध्वम्
उत्तमअप्रतीपाये अप्रतीपायावहि अप्रतीपायामहि


लिङ्

आत्मनेपदेएकद्विबहु
प्रथमप्रतीपायेत प्रतीपायेयाताम् प्रतीपायेरन्
मध्यमप्रतीपायेथाः प्रतीपायेयाथाम् प्रतीपायेध्वम्
उत्तमप्रतीपायेय प्रतीपायेवहि प्रतीपायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमप्रतीपायताम् प्रतीपायेताम् प्रतीपायन्ताम्
मध्यमप्रतीपायस्व प्रतीपायेथाम् प्रतीपायध्वम्
उत्तमप्रतीपायै प्रतीपायावहै प्रतीपायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रतीपायिष्यति प्रतीपायिष्यतः प्रतीपायिष्यन्ति
मध्यमप्रतीपायिष्यसि प्रतीपायिष्यथः प्रतीपायिष्यथ
उत्तमप्रतीपायिष्यामि प्रतीपायिष्यावः प्रतीपायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रतीपायिष्यते प्रतीपायिष्येते प्रतीपायिष्यन्ते
मध्यमप्रतीपायिष्यसे प्रतीपायिष्येथे प्रतीपायिष्यध्वे
उत्तमप्रतीपायिष्ये प्रतीपायिष्यावहे प्रतीपायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रतीपायिता प्रतीपायितारौ प्रतीपायितारः
मध्यमप्रतीपायितासि प्रतीपायितास्थः प्रतीपायितास्थ
उत्तमप्रतीपायितास्मि प्रतीपायितास्वः प्रतीपायितास्मः

कृदन्त

क्त
प्रतीपित m. n. प्रतीपिता f.

क्तवतु
प्रतीपितवत् m. n. प्रतीपितवती f.

शानच्
प्रतीपायमान m. n. प्रतीपायमाना f.

लुडादेश पर
प्रतीपायिष्यत् m. n. प्रतीपायिष्यन्ती f.

लुडादेश आत्म
प्रतीपायिष्यमाण m. n. प्रतीपायिष्यमाणा f.

तव्य
प्रतीपायितव्य m. n. प्रतीपायितव्या f.

अव्यय

तुमुन्
प्रतीपायितुम्

क्त्वा
प्रतीपायित्वा

लिट्
प्रतीपायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria