तिङन्तावली प्रथ्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमप्रथयते प्रथयेते प्रथयन्ते
मध्यमप्रथयसे प्रथयेथे प्रथयध्वे
उत्तमप्रथये प्रथयावहे प्रथयामहे


कर्मणिएकद्विबहु
प्रथमप्रथ्यते प्रथ्येते प्रथ्यन्ते
मध्यमप्रथ्यसे प्रथ्येथे प्रथ्यध्वे
उत्तमप्रथ्ये प्रथ्यावहे प्रथ्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअप्रथयत अप्रथयेताम् अप्रथयन्त
मध्यमअप्रथयथाः अप्रथयेथाम् अप्रथयध्वम्
उत्तमअप्रथये अप्रथयावहि अप्रथयामहि


कर्मणिएकद्विबहु
प्रथमअप्रथ्यत अप्रथ्येताम् अप्रथ्यन्त
मध्यमअप्रथ्यथाः अप्रथ्येथाम् अप्रथ्यध्वम्
उत्तमअप्रथ्ये अप्रथ्यावहि अप्रथ्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमप्रथयेत प्रथयेयाताम् प्रथयेरन्
मध्यमप्रथयेथाः प्रथयेयाथाम् प्रथयेध्वम्
उत्तमप्रथयेय प्रथयेवहि प्रथयेमहि


कर्मणिएकद्विबहु
प्रथमप्रथ्येत प्रथ्येयाताम् प्रथ्येरन्
मध्यमप्रथ्येथाः प्रथ्येयाथाम् प्रथ्येध्वम्
उत्तमप्रथ्येय प्रथ्येवहि प्रथ्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमप्रथयताम् प्रथयेताम् प्रथयन्ताम्
मध्यमप्रथयस्व प्रथयेथाम् प्रथयध्वम्
उत्तमप्रथयै प्रथयावहै प्रथयामहै


कर्मणिएकद्विबहु
प्रथमप्रथ्यताम् प्रथ्येताम् प्रथ्यन्ताम्
मध्यमप्रथ्यस्व प्रथ्येथाम् प्रथ्यध्वम्
उत्तमप्रथ्यै प्रथ्यावहै प्रथ्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमप्रथयिष्यते प्रथयिष्येते प्रथयिष्यन्ते
मध्यमप्रथयिष्यसे प्रथयिष्येथे प्रथयिष्यध्वे
उत्तमप्रथयिष्ये प्रथयिष्यावहे प्रथयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रथयिता प्रथयितारौ प्रथयितारः
मध्यमप्रथयितासि प्रथयितास्थः प्रथयितास्थ
उत्तमप्रथयितास्मि प्रथयितास्वः प्रथयितास्मः

कृदन्त

क्त
प्रथित m. n. प्रथिता f.

क्तवतु
प्रथितवत् m. n. प्रथितवती f.

शानच्
प्रथयमान m. n. प्रथयमाना f.

शानच् कर्मणि
प्रथ्यमान m. n. प्रथ्यमाना f.

लुडादेश आत्म
प्रथयिष्यमाण m. n. प्रथयिष्यमाणा f.

तव्य
प्रथयितव्य m. n. प्रथयितव्या f.

यत्
प्रथ्य m. n. प्रथ्या f.

अनीयर्
प्रथनीय m. n. प्रथनीया f.

अव्यय

तुमुन्
प्रथयितुम्

क्त्वा
प्रथयित्वा

ल्यप्
॰प्रथय्य

लिट्
प्रथयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमप्रथयति प्रथयतः प्रथयन्ति
मध्यमप्रथयसि प्रथयथः प्रथयथ
उत्तमप्रथयामि प्रथयावः प्रथयामः


आत्मनेपदेएकद्विबहु
प्रथमप्रथयते प्रथयेते प्रथयन्ते
मध्यमप्रथयसे प्रथयेथे प्रथयध्वे
उत्तमप्रथये प्रथयावहे प्रथयामहे


कर्मणिएकद्विबहु
प्रथमप्रथ्यते प्रथ्येते प्रथ्यन्ते
मध्यमप्रथ्यसे प्रथ्येथे प्रथ्यध्वे
उत्तमप्रथ्ये प्रथ्यावहे प्रथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रथयत् अप्रथयताम् अप्रथयन्
मध्यमअप्रथयः अप्रथयतम् अप्रथयत
उत्तमअप्रथयम् अप्रथयाव अप्रथयाम


आत्मनेपदेएकद्विबहु
प्रथमअप्रथयत अप्रथयेताम् अप्रथयन्त
मध्यमअप्रथयथाः अप्रथयेथाम् अप्रथयध्वम्
उत्तमअप्रथये अप्रथयावहि अप्रथयामहि


कर्मणिएकद्विबहु
प्रथमअप्रथ्यत अप्रथ्येताम् अप्रथ्यन्त
मध्यमअप्रथ्यथाः अप्रथ्येथाम् अप्रथ्यध्वम्
उत्तमअप्रथ्ये अप्रथ्यावहि अप्रथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रथयेत् प्रथयेताम् प्रथयेयुः
मध्यमप्रथयेः प्रथयेतम् प्रथयेत
उत्तमप्रथयेयम् प्रथयेव प्रथयेम


आत्मनेपदेएकद्विबहु
प्रथमप्रथयेत प्रथयेयाताम् प्रथयेरन्
मध्यमप्रथयेथाः प्रथयेयाथाम् प्रथयेध्वम्
उत्तमप्रथयेय प्रथयेवहि प्रथयेमहि


कर्मणिएकद्विबहु
प्रथमप्रथ्येत प्रथ्येयाताम् प्रथ्येरन्
मध्यमप्रथ्येथाः प्रथ्येयाथाम् प्रथ्येध्वम्
उत्तमप्रथ्येय प्रथ्येवहि प्रथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्रथयतु प्रथयताम् प्रथयन्तु
मध्यमप्रथय प्रथयतम् प्रथयत
उत्तमप्रथयानि प्रथयाव प्रथयाम


आत्मनेपदेएकद्विबहु
प्रथमप्रथयताम् प्रथयेताम् प्रथयन्ताम्
मध्यमप्रथयस्व प्रथयेथाम् प्रथयध्वम्
उत्तमप्रथयै प्रथयावहै प्रथयामहै


कर्मणिएकद्विबहु
प्रथमप्रथ्यताम् प्रथ्येताम् प्रथ्यन्ताम्
मध्यमप्रथ्यस्व प्रथ्येथाम् प्रथ्यध्वम्
उत्तमप्रथ्यै प्रथ्यावहै प्रथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रथयिष्यति प्रथयिष्यतः प्रथयिष्यन्ति
मध्यमप्रथयिष्यसि प्रथयिष्यथः प्रथयिष्यथ
उत्तमप्रथयिष्यामि प्रथयिष्यावः प्रथयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रथयिष्यते प्रथयिष्येते प्रथयिष्यन्ते
मध्यमप्रथयिष्यसे प्रथयिष्येथे प्रथयिष्यध्वे
उत्तमप्रथयिष्ये प्रथयिष्यावहे प्रथयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रथयिता प्रथयितारौ प्रथयितारः
मध्यमप्रथयितासि प्रथयितास्थः प्रथयितास्थ
उत्तमप्रथयितास्मि प्रथयितास्वः प्रथयितास्मः

कृदन्त

क्त
प्रथित m. n. प्रथिता f.

क्तवतु
प्रथितवत् m. n. प्रथितवती f.

शतृ
प्रथयत् m. n. प्रथयन्ती f.

शानच्
प्रथयमान m. n. प्रथयमाना f.

शानच् कर्मणि
प्रथ्यमान m. n. प्रथ्यमाना f.

लुडादेश पर
प्रथयिष्यत् m. n. प्रथयिष्यन्ती f.

लुडादेश आत्म
प्रथयिष्यमाण m. n. प्रथयिष्यमाणा f.

यत्
प्रथ्य m. n. प्रथ्या f.

अनीयर्
प्रथनीय m. n. प्रथनीया f.

तव्य
प्रथयितव्य m. n. प्रथयितव्या f.

अव्यय

तुमुन्
प्रथयितुम्

क्त्वा
प्रथयित्वा

ल्यप्
॰प्रथ्य

लिट्
प्रथयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria