सुबन्तावली ?प्लविष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाप्लविष्यमाणः प्लविष्यमाणौ प्लविष्यमाणाः
सम्बोधनम्प्लविष्यमाण प्लविष्यमाणौ प्लविष्यमाणाः
द्वितीयाप्लविष्यमाणम् प्लविष्यमाणौ प्लविष्यमाणान्
तृतीयाप्लविष्यमाणेन प्लविष्यमाणाभ्याम् प्लविष्यमाणैः प्लविष्यमाणेभिः
चतुर्थीप्लविष्यमाणाय प्लविष्यमाणाभ्याम् प्लविष्यमाणेभ्यः
पञ्चमीप्लविष्यमाणात् प्लविष्यमाणाभ्याम् प्लविष्यमाणेभ्यः
षष्ठीप्लविष्यमाणस्य प्लविष्यमाणयोः प्लविष्यमाणानाम्
सप्तमीप्लविष्यमाणे प्लविष्यमाणयोः प्लविष्यमाणेषु

समास प्लविष्यमाण

अव्यय ॰प्लविष्यमाणम् ॰प्लविष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria