तिङन्तावली पीयूषवर्ष

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमपीयूषवर्षायते पीयूषवर्षायेते पीयूषवर्षायन्ते
मध्यमपीयूषवर्षायसे पीयूषवर्षायेथे पीयूषवर्षायध्वे
उत्तमपीयूषवर्षाये पीयूषवर्षायावहे पीयूषवर्षायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअपीयूषवर्षायत अपीयूषवर्षायेताम् अपीयूषवर्षायन्त
मध्यमअपीयूषवर्षायथाः अपीयूषवर्षायेथाम् अपीयूषवर्षायध्वम्
उत्तमअपीयूषवर्षाये अपीयूषवर्षायावहि अपीयूषवर्षायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमपीयूषवर्षायेत पीयूषवर्षायेयाताम् पीयूषवर्षायेरन्
मध्यमपीयूषवर्षायेथाः पीयूषवर्षायेयाथाम् पीयूषवर्षायेध्वम्
उत्तमपीयूषवर्षायेय पीयूषवर्षायेवहि पीयूषवर्षायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमपीयूषवर्षायताम् पीयूषवर्षायेताम् पीयूषवर्षायन्ताम्
मध्यमपीयूषवर्षायस्व पीयूषवर्षायेथाम् पीयूषवर्षायध्वम्
उत्तमपीयूषवर्षायै पीयूषवर्षायावहै पीयूषवर्षायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपीयूषवर्षायिष्यति पीयूषवर्षायिष्यतः पीयूषवर्षायिष्यन्ति
मध्यमपीयूषवर्षायिष्यसि पीयूषवर्षायिष्यथः पीयूषवर्षायिष्यथ
उत्तमपीयूषवर्षायिष्यामि पीयूषवर्षायिष्यावः पीयूषवर्षायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपीयूषवर्षायिष्यते पीयूषवर्षायिष्येते पीयूषवर्षायिष्यन्ते
मध्यमपीयूषवर्षायिष्यसे पीयूषवर्षायिष्येथे पीयूषवर्षायिष्यध्वे
उत्तमपीयूषवर्षायिष्ये पीयूषवर्षायिष्यावहे पीयूषवर्षायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपीयूषवर्षायिता पीयूषवर्षायितारौ पीयूषवर्षायितारः
मध्यमपीयूषवर्षायितासि पीयूषवर्षायितास्थः पीयूषवर्षायितास्थ
उत्तमपीयूषवर्षायितास्मि पीयूषवर्षायितास्वः पीयूषवर्षायितास्मः

कृदन्त

क्त
पीयूषवर्षित m. n. पीयूषवर्षिता f.

क्तवतु
पीयूषवर्षितवत् m. n. पीयूषवर्षितवती f.

शानच्
पीयूषवर्षायमाण m. n. पीयूषवर्षायमाणा f.

लुडादेश पर
पीयूषवर्षायिष्यत् m. n. पीयूषवर्षायिष्यन्ती f.

लुडादेश आत्म
पीयूषवर्षायिष्यमाण m. n. पीयूषवर्षायिष्यमाणा f.

तव्य
पीयूषवर्षायितव्य m. n. पीयूषवर्षायितव्या f.

अव्यय

तुमुन्
पीयूषवर्षायितुम्

क्त्वा
पीयूषवर्षायित्वा

लिट्
पीयूषवर्षायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria