सुबन्तावली ?पीयूषवर्षितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापीयूषवर्षितवत् पीयूषवर्षितवन्ती पीयूषवर्षितवती पीयूषवर्षितवन्ति
सम्बोधनम्पीयूषवर्षितवत् पीयूषवर्षितवन्ती पीयूषवर्षितवती पीयूषवर्षितवन्ति
द्वितीयापीयूषवर्षितवत् पीयूषवर्षितवन्ती पीयूषवर्षितवती पीयूषवर्षितवन्ति
तृतीयापीयूषवर्षितवता पीयूषवर्षितवद्भ्याम् पीयूषवर्षितवद्भिः
चतुर्थीपीयूषवर्षितवते पीयूषवर्षितवद्भ्याम् पीयूषवर्षितवद्भ्यः
पञ्चमीपीयूषवर्षितवतः पीयूषवर्षितवद्भ्याम् पीयूषवर्षितवद्भ्यः
षष्ठीपीयूषवर्षितवतः पीयूषवर्षितवतोः पीयूषवर्षितवताम्
सप्तमीपीयूषवर्षितवति पीयूषवर्षितवतोः पीयूषवर्षितवत्सु

अव्यय ॰पीयूषवर्षितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria