सुबन्तावली ?पीडयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापीडयिष्यमाणः पीडयिष्यमाणौ पीडयिष्यमाणाः
सम्बोधनम्पीडयिष्यमाण पीडयिष्यमाणौ पीडयिष्यमाणाः
द्वितीयापीडयिष्यमाणम् पीडयिष्यमाणौ पीडयिष्यमाणान्
तृतीयापीडयिष्यमाणेन पीडयिष्यमाणाभ्याम् पीडयिष्यमाणैः पीडयिष्यमाणेभिः
चतुर्थीपीडयिष्यमाणाय पीडयिष्यमाणाभ्याम् पीडयिष्यमाणेभ्यः
पञ्चमीपीडयिष्यमाणात् पीडयिष्यमाणाभ्याम् पीडयिष्यमाणेभ्यः
षष्ठीपीडयिष्यमाणस्य पीडयिष्यमाणयोः पीडयिष्यमाणानाम्
सप्तमीपीडयिष्यमाणे पीडयिष्यमाणयोः पीडयिष्यमाणेषु

समास पीडयिष्यमाण

अव्यय ॰पीडयिष्यमाणम् ॰पीडयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria