तिङन्तावली पि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपयति पयतः पयन्ति
मध्यमपयसि पयथः पयथ
उत्तमपयामि पयावः पयामः


आत्मनेपदेएकद्विबहु
प्रथमपयते पयेते पयन्ते
मध्यमपयसे पयेथे पयध्वे
उत्तमपये पयावहे पयामहे


कर्मणिएकद्विबहु
प्रथमपीयते पीयेते पीयन्ते
मध्यमपीयसे पीयेथे पीयध्वे
उत्तमपीये पीयावहे पीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपयत् अपयताम् अपयन्
मध्यमअपयः अपयतम् अपयत
उत्तमअपयम् अपयाव अपयाम


आत्मनेपदेएकद्विबहु
प्रथमअपयत अपयेताम् अपयन्त
मध्यमअपयथाः अपयेथाम् अपयध्वम्
उत्तमअपये अपयावहि अपयामहि


कर्मणिएकद्विबहु
प्रथमअपीयत अपीयेताम् अपीयन्त
मध्यमअपीयथाः अपीयेथाम् अपीयध्वम्
उत्तमअपीये अपीयावहि अपीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपयेत् पयेताम् पयेयुः
मध्यमपयेः पयेतम् पयेत
उत्तमपयेयम् पयेव पयेम


आत्मनेपदेएकद्विबहु
प्रथमपयेत पयेयाताम् पयेरन्
मध्यमपयेथाः पयेयाथाम् पयेध्वम्
उत्तमपयेय पयेवहि पयेमहि


कर्मणिएकद्विबहु
प्रथमपीयेत पीयेयाताम् पीयेरन्
मध्यमपीयेथाः पीयेयाथाम् पीयेध्वम्
उत्तमपीयेय पीयेवहि पीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपयतु पयताम् पयन्तु
मध्यमपय पयतम् पयत
उत्तमपयानि पयाव पयाम


आत्मनेपदेएकद्विबहु
प्रथमपयताम् पयेताम् पयन्ताम्
मध्यमपयस्व पयेथाम् पयध्वम्
उत्तमपयै पयावहै पयामहै


कर्मणिएकद्विबहु
प्रथमपीयताम् पीयेताम् पीयन्ताम्
मध्यमपीयस्व पीयेथाम् पीयध्वम्
उत्तमपीयै पीयावहै पीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपेष्यति पेष्यतः पेष्यन्ति
मध्यमपेष्यसि पेष्यथः पेष्यथ
उत्तमपेष्यामि पेष्यावः पेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपेष्यते पेष्येते पेष्यन्ते
मध्यमपेष्यसे पेष्येथे पेष्यध्वे
उत्तमपेष्ये पेष्यावहे पेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपेता पेतारौ पेतारः
मध्यमपेतासि पेतास्थः पेतास्थ
उत्तमपेतास्मि पेतास्वः पेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिपाय पिप्यतुः पिप्युः
मध्यमपिपेथ पिपयिथ पिप्यथुः पिप्य
उत्तमपिपाय पिपय पिप्यिव पिपयिव पिप्यिम पिपयिम


आत्मनेपदेएकद्विबहु
प्रथमपिप्ये पिप्याते पिप्यिरे
मध्यमपिप्यिषे पिप्याथे पिप्यिध्वे
उत्तमपिप्ये पिप्यिवहे पिप्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपीयात् पीयास्ताम् पीयासुः
मध्यमपीयाः पीयास्तम् पीयास्त
उत्तमपीयासम् पीयास्व पीयास्म

कृदन्त

क्त
पीत m. n. पीता f.

क्तवतु
पीतवत् m. n. पीतवती f.

शतृ
पयत् m. n. पयन्ती f.

शानच्
पयमान m. n. पयमाना f.

शानच् कर्मणि
पीयमान m. n. पीयमाना f.

लुडादेश पर
पेष्यत् m. n. पेष्यन्ती f.

लुडादेश आत्म
पेष्यमाण m. n. पेष्यमाणा f.

तव्य
पेतव्य m. n. पेतव्या f.

यत्
पेय m. n. पेया f.

अनीयर्
पयनीय m. n. पयनीया f.

लिडादेश पर
पिपिवस् m. n. पिप्युषी f.

लिडादेश आत्म
पिप्यान m. n. पिप्याना f.

अव्यय

तुमुन्
पेतुम्

क्त्वा
पीत्वा

ल्यप्
॰पीत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria