सुबन्तावली ?पेषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापेषयिष्यमाणः पेषयिष्यमाणौ पेषयिष्यमाणाः
सम्बोधनम्पेषयिष्यमाण पेषयिष्यमाणौ पेषयिष्यमाणाः
द्वितीयापेषयिष्यमाणम् पेषयिष्यमाणौ पेषयिष्यमाणान्
तृतीयापेषयिष्यमाणेन पेषयिष्यमाणाभ्याम् पेषयिष्यमाणैः पेषयिष्यमाणेभिः
चतुर्थीपेषयिष्यमाणाय पेषयिष्यमाणाभ्याम् पेषयिष्यमाणेभ्यः
पञ्चमीपेषयिष्यमाणात् पेषयिष्यमाणाभ्याम् पेषयिष्यमाणेभ्यः
षष्ठीपेषयिष्यमाणस्य पेषयिष्यमाणयोः पेषयिष्यमाणानाम्
सप्तमीपेषयिष्यमाणे पेषयिष्यमाणयोः पेषयिष्यमाणेषु

समास पेषयिष्यमाण

अव्यय ॰पेषयिष्यमाणम् ॰पेषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria