तिङन्तावली फल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमफलति फलतः फलन्ति
मध्यमफलसि फलथः फलथ
उत्तमफलामि फलावः फलामः


कर्मणिएकद्विबहु
प्रथमफल्यते फल्येते फल्यन्ते
मध्यमफल्यसे फल्येथे फल्यध्वे
उत्तमफल्ये फल्यावहे फल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअफलत् अफलताम् अफलन्
मध्यमअफलः अफलतम् अफलत
उत्तमअफलम् अफलाव अफलाम


कर्मणिएकद्विबहु
प्रथमअफल्यत अफल्येताम् अफल्यन्त
मध्यमअफल्यथाः अफल्येथाम् अफल्यध्वम्
उत्तमअफल्ये अफल्यावहि अफल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमफलेत् फलेताम् फलेयुः
मध्यमफलेः फलेतम् फलेत
उत्तमफलेयम् फलेव फलेम


कर्मणिएकद्विबहु
प्रथमफल्येत फल्येयाताम् फल्येरन्
मध्यमफल्येथाः फल्येयाथाम् फल्येध्वम्
उत्तमफल्येय फल्येवहि फल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमफलतु फलताम् फलन्तु
मध्यमफल फलतम् फलत
उत्तमफलानि फलाव फलाम


कर्मणिएकद्विबहु
प्रथमफल्यताम् फल्येताम् फल्यन्ताम्
मध्यमफल्यस्व फल्येथाम् फल्यध्वम्
उत्तमफल्यै फल्यावहै फल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमफलिष्यति फलिष्यतः फलिष्यन्ति
मध्यमफलिष्यसि फलिष्यथः फलिष्यथ
उत्तमफलिष्यामि फलिष्यावः फलिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमफलिता फलितारौ फलितारः
मध्यमफलितासि फलितास्थः फलितास्थ
उत्तमफलितास्मि फलितास्वः फलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपफाल फेलतुः फेलुः
मध्यमफेलिथ पफल्थ फेलथुः फेल
उत्तमपफाल पफल फेलिव फेलिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमफल्यात् फल्यास्ताम् फल्यासुः
मध्यमफल्याः फल्यास्तम् फल्यास्त
उत्तमफल्यासम् फल्यास्व फल्यास्म

कृदन्त

क्त
फलित m. n. फलिता f.

क्तवतु
फलितवत् m. n. फलितवती f.

शतृ
फलत् m. n. फलन्ती f.

शानच् कर्मणि
फल्यमान m. n. फल्यमाना f.

लुडादेश पर
फलिष्यत् m. n. फलिष्यन्ती f.

तव्य
फलितव्य m. n. फलितव्या f.

यत्
फाल्य m. n. फाल्या f.

अनीयर्
फलनीय m. n. फलनीया f.

लिडादेश पर
फेलिवस् m. n. फेलुषी f.

अव्यय

तुमुन्
फलितुम्

क्त्वा
फलित्वा

ल्यप्
॰फल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria