सुबन्तावली ?पशयत्

Roma

पुमान्एकद्विबहु
प्रथमापशयन् पशयन्तौ पशयन्तः
सम्बोधनम्पशयन् पशयन्तौ पशयन्तः
द्वितीयापशयन्तम् पशयन्तौ पशयतः
तृतीयापशयता पशयद्भ्याम् पशयद्भिः
चतुर्थीपशयते पशयद्भ्याम् पशयद्भ्यः
पञ्चमीपशयतः पशयद्भ्याम् पशयद्भ्यः
षष्ठीपशयतः पशयतोः पशयताम्
सप्तमीपशयति पशयतोः पशयत्सु

समास पशयत्

अव्यय ॰पशयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria