सुबन्तावली ?पसयत्

Roma

पुमान्एकद्विबहु
प्रथमापसयन् पसयन्तौ पसयन्तः
सम्बोधनम्पसयन् पसयन्तौ पसयन्तः
द्वितीयापसयन्तम् पसयन्तौ पसयतः
तृतीयापसयता पसयद्भ्याम् पसयद्भिः
चतुर्थीपसयते पसयद्भ्याम् पसयद्भ्यः
पञ्चमीपसयतः पसयद्भ्याम् पसयद्भ्यः
षष्ठीपसयतः पसयतोः पसयताम्
सप्तमीपसयति पसयतोः पसयत्सु

समास पसयत्

अव्यय ॰पसयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria