सुबन्तावली ?पनमान

Roma

पुमान्एकद्विबहु
प्रथमापनमानः पनमानौ पनमानाः
सम्बोधनम्पनमान पनमानौ पनमानाः
द्वितीयापनमानम् पनमानौ पनमानान्
तृतीयापनमानेन पनमानाभ्याम् पनमानैः पनमानेभिः
चतुर्थीपनमानाय पनमानाभ्याम् पनमानेभ्यः
पञ्चमीपनमानात् पनमानाभ्याम् पनमानेभ्यः
षष्ठीपनमानस्य पनमानयोः पनमानानाम्
सप्तमीपनमाने पनमानयोः पनमानेषु

समास पनमान

अव्यय ॰पनमानम् ॰पनमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria