तिङन्तावली पल्लव

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपल्लवयति पल्लवयतः पल्लवयन्ति
मध्यमपल्लवयसि पल्लवयथः पल्लवयथ
उत्तमपल्लवयामि पल्लवयावः पल्लवयामः


कर्मणिएकद्विबहु
प्रथमपल्लव्यते पल्लव्येते पल्लव्यन्ते
मध्यमपल्लव्यसे पल्लव्येथे पल्लव्यध्वे
उत्तमपल्लव्ये पल्लव्यावहे पल्लव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपल्लवयत् अपल्लवयताम् अपल्लवयन्
मध्यमअपल्लवयः अपल्लवयतम् अपल्लवयत
उत्तमअपल्लवयम् अपल्लवयाव अपल्लवयाम


कर्मणिएकद्विबहु
प्रथमअपल्लव्यत अपल्लव्येताम् अपल्लव्यन्त
मध्यमअपल्लव्यथाः अपल्लव्येथाम् अपल्लव्यध्वम्
उत्तमअपल्लव्ये अपल्लव्यावहि अपल्लव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपल्लवयेत् पल्लवयेताम् पल्लवयेयुः
मध्यमपल्लवयेः पल्लवयेतम् पल्लवयेत
उत्तमपल्लवयेयम् पल्लवयेव पल्लवयेम


कर्मणिएकद्विबहु
प्रथमपल्लव्येत पल्लव्येयाताम् पल्लव्येरन्
मध्यमपल्लव्येथाः पल्लव्येयाथाम् पल्लव्येध्वम्
उत्तमपल्लव्येय पल्लव्येवहि पल्लव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपल्लवयतु पल्लवयताम् पल्लवयन्तु
मध्यमपल्लवय पल्लवयतम् पल्लवयत
उत्तमपल्लवयानि पल्लवयाव पल्लवयाम


कर्मणिएकद्विबहु
प्रथमपल्लव्यताम् पल्लव्येताम् पल्लव्यन्ताम्
मध्यमपल्लव्यस्व पल्लव्येथाम् पल्लव्यध्वम्
उत्तमपल्लव्यै पल्लव्यावहै पल्लव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपल्लवयिष्यति पल्लवयिष्यतः पल्लवयिष्यन्ति
मध्यमपल्लवयिष्यसि पल्लवयिष्यथः पल्लवयिष्यथ
उत्तमपल्लवयिष्यामि पल्लवयिष्यावः पल्लवयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपल्लवयिष्यते पल्लवयिष्येते पल्लवयिष्यन्ते
मध्यमपल्लवयिष्यसे पल्लवयिष्येथे पल्लवयिष्यध्वे
उत्तमपल्लवयिष्ये पल्लवयिष्यावहे पल्लवयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपल्लवयिता पल्लवयितारौ पल्लवयितारः
मध्यमपल्लवयितासि पल्लवयितास्थः पल्लवयितास्थ
उत्तमपल्लवयितास्मि पल्लवयितास्वः पल्लवयितास्मः

कृदन्त

क्त
पल्लवित m. n. पल्लविता f.

क्तवतु
पल्लवितवत् m. n. पल्लवितवती f.

शतृ
पल्लवयत् m. n. पल्लवयन्ती f.

शानच् कर्मणि
पल्लव्यमान m. n. पल्लव्यमाना f.

लुडादेश पर
पल्लवयिष्यत् m. n. पल्लवयिष्यन्ती f.

लुडादेश आत्म
पल्लवयिष्यमाण m. n. पल्लवयिष्यमाणा f.

तव्य
पल्लवयितव्य m. n. पल्लवयितव्या f.

यत्
पल्लव्य m. n. पल्लव्या f.

अनीयर्
पल्लवनीय m. n. पल्लवनीया f.

अव्यय

तुमुन्
पल्लवयितुम्

क्त्वा
पल्लवयित्वा

लिट्
पल्लवयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria