सुबन्तावली ?पल्लवयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापल्लवयन्ती पल्लवयन्त्यौ पल्लवयन्त्यः
सम्बोधनम्पल्लवयन्ति पल्लवयन्त्यौ पल्लवयन्त्यः
द्वितीयापल्लवयन्तीम् पल्लवयन्त्यौ पल्लवयन्तीः
तृतीयापल्लवयन्त्या पल्लवयन्तीभ्याम् पल्लवयन्तीभिः
चतुर्थीपल्लवयन्त्यै पल्लवयन्तीभ्याम् पल्लवयन्तीभ्यः
पञ्चमीपल्लवयन्त्याः पल्लवयन्तीभ्याम् पल्लवयन्तीभ्यः
षष्ठीपल्लवयन्त्याः पल्लवयन्त्योः पल्लवयन्तीनाम्
सप्तमीपल्लवयन्त्याम् पल्लवयन्त्योः पल्लवयन्तीषु

समास पल्लवयन्ति पल्लवयन्ती

अव्यय ॰पल्लवयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria