तिङन्तावली पण्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमपणते पणेते पणन्ते
मध्यमपणसे पणेथे पणध्वे
उत्तमपणे पणावहे पणामहे


कर्मणिएकद्विबहु
प्रथमपण्यते पण्येते पण्यन्ते
मध्यमपण्यसे पण्येथे पण्यध्वे
उत्तमपण्ये पण्यावहे पण्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअपणत अपणेताम् अपणन्त
मध्यमअपणथाः अपणेथाम् अपणध्वम्
उत्तमअपणे अपणावहि अपणामहि


कर्मणिएकद्विबहु
प्रथमअपण्यत अपण्येताम् अपण्यन्त
मध्यमअपण्यथाः अपण्येथाम् अपण्यध्वम्
उत्तमअपण्ये अपण्यावहि अपण्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमपणेत पणेयाताम् पणेरन्
मध्यमपणेथाः पणेयाथाम् पणेध्वम्
उत्तमपणेय पणेवहि पणेमहि


कर्मणिएकद्विबहु
प्रथमपण्येत पण्येयाताम् पण्येरन्
मध्यमपण्येथाः पण्येयाथाम् पण्येध्वम्
उत्तमपण्येय पण्येवहि पण्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमपणताम् पणेताम् पणन्ताम्
मध्यमपणस्व पणेथाम् पणध्वम्
उत्तमपणै पणावहै पणामहै


कर्मणिएकद्विबहु
प्रथमपण्यताम् पण्येताम् पण्यन्ताम्
मध्यमपण्यस्व पण्येथाम् पण्यध्वम्
उत्तमपण्यै पण्यावहै पण्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमपणिष्यते पणिष्येते पणिष्यन्ते
मध्यमपणिष्यसे पणिष्येथे पणिष्यध्वे
उत्तमपणिष्ये पणिष्यावहे पणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपणिता पणितारौ पणितारः
मध्यमपणितासि पणितास्थः पणितास्थ
उत्तमपणितास्मि पणितास्वः पणितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमपेणे पेणाते पेणिरे
मध्यमपेणिषे पेणाथे पेणिध्वे
उत्तमपेणे पेणिवहे पेणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपण्यात् पण्यास्ताम् पण्यासुः
मध्यमपण्याः पण्यास्तम् पण्यास्त
उत्तमपण्यासम् पण्यास्व पण्यास्म

कृदन्त

क्त
पणित m. n. पणिता f.

क्तवतु
पणितवत् m. n. पणितवती f.

शानच्
पणमान m. n. पणमाना f.

शानच् कर्मणि
पण्यमान m. n. पण्यमाना f.

लुडादेश आत्म
पणिष्यमाण m. n. पणिष्यमाणा f.

तव्य
पणितव्य m. n. पणितव्या f.

यत्
पाण्य m. n. पाण्या f.

अनीयर्
पणनीय m. n. पणनीया f.

लिडादेश आत्म
पेणान m. n. पेणाना f.

अव्यय

तुमुन्
पणितुम्

क्त्वा
पणित्वा

ल्यप्
॰पण्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपणयति पणयतः पणयन्ति
मध्यमपणयसि पणयथः पणयथ
उत्तमपणयामि पणयावः पणयामः


आत्मनेपदेएकद्विबहु
प्रथमपणयते पणयेते पणयन्ते
मध्यमपणयसे पणयेथे पणयध्वे
उत्तमपणये पणयावहे पणयामहे


कर्मणिएकद्विबहु
प्रथमपण्यते पण्येते पण्यन्ते
मध्यमपण्यसे पण्येथे पण्यध्वे
उत्तमपण्ये पण्यावहे पण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपणयत् अपणयताम् अपणयन्
मध्यमअपणयः अपणयतम् अपणयत
उत्तमअपणयम् अपणयाव अपणयाम


आत्मनेपदेएकद्विबहु
प्रथमअपणयत अपणयेताम् अपणयन्त
मध्यमअपणयथाः अपणयेथाम् अपणयध्वम्
उत्तमअपणये अपणयावहि अपणयामहि


कर्मणिएकद्विबहु
प्रथमअपण्यत अपण्येताम् अपण्यन्त
मध्यमअपण्यथाः अपण्येथाम् अपण्यध्वम्
उत्तमअपण्ये अपण्यावहि अपण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपणयेत् पणयेताम् पणयेयुः
मध्यमपणयेः पणयेतम् पणयेत
उत्तमपणयेयम् पणयेव पणयेम


आत्मनेपदेएकद्विबहु
प्रथमपणयेत पणयेयाताम् पणयेरन्
मध्यमपणयेथाः पणयेयाथाम् पणयेध्वम्
उत्तमपणयेय पणयेवहि पणयेमहि


कर्मणिएकद्विबहु
प्रथमपण्येत पण्येयाताम् पण्येरन्
मध्यमपण्येथाः पण्येयाथाम् पण्येध्वम्
उत्तमपण्येय पण्येवहि पण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपणयतु पणयताम् पणयन्तु
मध्यमपणय पणयतम् पणयत
उत्तमपणयानि पणयाव पणयाम


आत्मनेपदेएकद्विबहु
प्रथमपणयताम् पणयेताम् पणयन्ताम्
मध्यमपणयस्व पणयेथाम् पणयध्वम्
उत्तमपणयै पणयावहै पणयामहै


कर्मणिएकद्विबहु
प्रथमपण्यताम् पण्येताम् पण्यन्ताम्
मध्यमपण्यस्व पण्येथाम् पण्यध्वम्
उत्तमपण्यै पण्यावहै पण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपणयिष्यति पणयिष्यतः पणयिष्यन्ति
मध्यमपणयिष्यसि पणयिष्यथः पणयिष्यथ
उत्तमपणयिष्यामि पणयिष्यावः पणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपणयिष्यते पणयिष्येते पणयिष्यन्ते
मध्यमपणयिष्यसे पणयिष्येथे पणयिष्यध्वे
उत्तमपणयिष्ये पणयिष्यावहे पणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपणयिता पणयितारौ पणयितारः
मध्यमपणयितासि पणयितास्थः पणयितास्थ
उत्तमपणयितास्मि पणयितास्वः पणयितास्मः

कृदन्त

क्त
पणित m. n. पणिता f.

क्तवतु
पणितवत् m. n. पणितवती f.

शतृ
पणयत् m. n. पणयन्ती f.

शानच्
पणयमान m. n. पणयमाना f.

शानच् कर्मणि
पण्यमान m. n. पण्यमाना f.

लुडादेश पर
पणयिष्यत् m. n. पणयिष्यन्ती f.

लुडादेश आत्म
पणयिष्यमाण m. n. पणयिष्यमाणा f.

यत्
पण्य m. n. पण्या f.

अनीयर्
पणनीय m. n. पणनीया f.

तव्य
पणयितव्य m. n. पणयितव्या f.

अव्यय

तुमुन्
पणयितुम्

क्त्वा
पणयित्वा

ल्यप्
॰पण्य

लिट्
पणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria