तिङन्तावली ?पण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपण्डति पण्डतः पण्डन्ति
मध्यमपण्डसि पण्डथः पण्डथ
उत्तमपण्डामि पण्डावः पण्डामः


आत्मनेपदेएकद्विबहु
प्रथमपण्डते पण्डेते पण्डन्ते
मध्यमपण्डसे पण्डेथे पण्डध्वे
उत्तमपण्डे पण्डावहे पण्डामहे


कर्मणिएकद्विबहु
प्रथमपण्ड्यते पण्ड्येते पण्ड्यन्ते
मध्यमपण्ड्यसे पण्ड्येथे पण्ड्यध्वे
उत्तमपण्ड्ये पण्ड्यावहे पण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपण्डत् अपण्डताम् अपण्डन्
मध्यमअपण्डः अपण्डतम् अपण्डत
उत्तमअपण्डम् अपण्डाव अपण्डाम


आत्मनेपदेएकद्विबहु
प्रथमअपण्डत अपण्डेताम् अपण्डन्त
मध्यमअपण्डथाः अपण्डेथाम् अपण्डध्वम्
उत्तमअपण्डे अपण्डावहि अपण्डामहि


कर्मणिएकद्विबहु
प्रथमअपण्ड्यत अपण्ड्येताम् अपण्ड्यन्त
मध्यमअपण्ड्यथाः अपण्ड्येथाम् अपण्ड्यध्वम्
उत्तमअपण्ड्ये अपण्ड्यावहि अपण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपण्डेत् पण्डेताम् पण्डेयुः
मध्यमपण्डेः पण्डेतम् पण्डेत
उत्तमपण्डेयम् पण्डेव पण्डेम


आत्मनेपदेएकद्विबहु
प्रथमपण्डेत पण्डेयाताम् पण्डेरन्
मध्यमपण्डेथाः पण्डेयाथाम् पण्डेध्वम्
उत्तमपण्डेय पण्डेवहि पण्डेमहि


कर्मणिएकद्विबहु
प्रथमपण्ड्येत पण्ड्येयाताम् पण्ड्येरन्
मध्यमपण्ड्येथाः पण्ड्येयाथाम् पण्ड्येध्वम्
उत्तमपण्ड्येय पण्ड्येवहि पण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपण्डतु पण्डताम् पण्डन्तु
मध्यमपण्ड पण्डतम् पण्डत
उत्तमपण्डानि पण्डाव पण्डाम


आत्मनेपदेएकद्विबहु
प्रथमपण्डताम् पण्डेताम् पण्डन्ताम्
मध्यमपण्डस्व पण्डेथाम् पण्डध्वम्
उत्तमपण्डै पण्डावहै पण्डामहै


कर्मणिएकद्विबहु
प्रथमपण्ड्यताम् पण्ड्येताम् पण्ड्यन्ताम्
मध्यमपण्ड्यस्व पण्ड्येथाम् पण्ड्यध्वम्
उत्तमपण्ड्यै पण्ड्यावहै पण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपण्डिष्यति पण्डिष्यतः पण्डिष्यन्ति
मध्यमपण्डिष्यसि पण्डिष्यथः पण्डिष्यथ
उत्तमपण्डिष्यामि पण्डिष्यावः पण्डिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपण्डिष्यते पण्डिष्येते पण्डिष्यन्ते
मध्यमपण्डिष्यसे पण्डिष्येथे पण्डिष्यध्वे
उत्तमपण्डिष्ये पण्डिष्यावहे पण्डिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपण्डिता पण्डितारौ पण्डितारः
मध्यमपण्डितासि पण्डितास्थः पण्डितास्थ
उत्तमपण्डितास्मि पण्डितास्वः पण्डितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपण्ड पपण्डतुः पपण्डुः
मध्यमपपण्डिथ पपण्डथुः पपण्ड
उत्तमपपण्ड पपण्डिव पपण्डिम


आत्मनेपदेएकद्विबहु
प्रथमपपण्डे पपण्डाते पपण्डिरे
मध्यमपपण्डिषे पपण्डाथे पपण्डिध्वे
उत्तमपपण्डे पपण्डिवहे पपण्डिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपण्ड्यात् पण्ड्यास्ताम् पण्ड्यासुः
मध्यमपण्ड्याः पण्ड्यास्तम् पण्ड्यास्त
उत्तमपण्ड्यासम् पण्ड्यास्व पण्ड्यास्म

कृदन्त

क्त
पण्डित m. n. पण्डिता f.

क्तवतु
पण्डितवत् m. n. पण्डितवती f.

शतृ
पण्डत् m. n. पण्डन्ती f.

शानच्
पण्डमान m. n. पण्डमाना f.

शानच् कर्मणि
पण्ड्यमान m. n. पण्ड्यमाना f.

लुडादेश पर
पण्डिष्यत् m. n. पण्डिष्यन्ती f.

लुडादेश आत्म
पण्डिष्यमाण m. n. पण्डिष्यमाणा f.

तव्य
पण्डितव्य m. n. पण्डितव्या f.

यत्
पण्ड्य m. n. पण्ड्या f.

अनीयर्
पण्डनीय m. n. पण्डनीया f.

लिडादेश पर
पपण्ड्वस् m. n. पपण्डुषी f.

लिडादेश आत्म
पपण्डान m. n. पपण्डाना f.

अव्यय

तुमुन्
पण्डितुम्

क्त्वा
पण्डित्वा

ल्यप्
॰पण्ड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria