सुबन्तावली ?पण्डिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापण्डिष्यन्ती पण्डिष्यन्त्यौ पण्डिष्यन्त्यः
सम्बोधनम्पण्डिष्यन्ति पण्डिष्यन्त्यौ पण्डिष्यन्त्यः
द्वितीयापण्डिष्यन्तीम् पण्डिष्यन्त्यौ पण्डिष्यन्तीः
तृतीयापण्डिष्यन्त्या पण्डिष्यन्तीभ्याम् पण्डिष्यन्तीभिः
चतुर्थीपण्डिष्यन्त्यै पण्डिष्यन्तीभ्याम् पण्डिष्यन्तीभ्यः
पञ्चमीपण्डिष्यन्त्याः पण्डिष्यन्तीभ्याम् पण्डिष्यन्तीभ्यः
षष्ठीपण्डिष्यन्त्याः पण्डिष्यन्त्योः पण्डिष्यन्तीनाम्
सप्तमीपण्डिष्यन्त्याम् पण्डिष्यन्त्योः पण्डिष्यन्तीषु

समास पण्डिष्यन्ति पण्डिष्यन्ती

अव्यय ॰पण्डिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria