तिङन्तावली ?ओलण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमओलण्डति ओलण्डतः ओलण्डन्ति
मध्यमओलण्डसि ओलण्डथः ओलण्डथ
उत्तमओलण्डामि ओलण्डावः ओलण्डामः


आत्मनेपदेएकद्विबहु
प्रथमओलण्डते ओलण्डेते ओलण्डन्ते
मध्यमओलण्डसे ओलण्डेथे ओलण्डध्वे
उत्तमओलण्डे ओलण्डावहे ओलण्डामहे


कर्मणिएकद्विबहु
प्रथमओलण्ड्यते ओलण्ड्येते ओलण्ड्यन्ते
मध्यमओलण्ड्यसे ओलण्ड्येथे ओलण्ड्यध्वे
उत्तमओलण्ड्ये ओलण्ड्यावहे ओलण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔलण्डत् औलण्डताम् औलण्डन्
मध्यमऔलण्डः औलण्डतम् औलण्डत
उत्तमऔलण्डम् औलण्डाव औलण्डाम


आत्मनेपदेएकद्विबहु
प्रथमऔलण्डत औलण्डेताम् औलण्डन्त
मध्यमऔलण्डथाः औलण्डेथाम् औलण्डध्वम्
उत्तमऔलण्डे औलण्डावहि औलण्डामहि


कर्मणिएकद्विबहु
प्रथमऔलण्ड्यत औलण्ड्येताम् औलण्ड्यन्त
मध्यमऔलण्ड्यथाः औलण्ड्येथाम् औलण्ड्यध्वम्
उत्तमऔलण्ड्ये औलण्ड्यावहि औलण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमओलण्डेत् ओलण्डेताम् ओलण्डेयुः
मध्यमओलण्डेः ओलण्डेतम् ओलण्डेत
उत्तमओलण्डेयम् ओलण्डेव ओलण्डेम


आत्मनेपदेएकद्विबहु
प्रथमओलण्डेत ओलण्डेयाताम् ओलण्डेरन्
मध्यमओलण्डेथाः ओलण्डेयाथाम् ओलण्डेध्वम्
उत्तमओलण्डेय ओलण्डेवहि ओलण्डेमहि


कर्मणिएकद्विबहु
प्रथमओलण्ड्येत ओलण्ड्येयाताम् ओलण्ड्येरन्
मध्यमओलण्ड्येथाः ओलण्ड्येयाथाम् ओलण्ड्येध्वम्
उत्तमओलण्ड्येय ओलण्ड्येवहि ओलण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमओलण्डतु ओलण्डताम् ओलण्डन्तु
मध्यमओलण्ड ओलण्डतम् ओलण्डत
उत्तमओलण्डानि ओलण्डाव ओलण्डाम


आत्मनेपदेएकद्विबहु
प्रथमओलण्डताम् ओलण्डेताम् ओलण्डन्ताम्
मध्यमओलण्डस्व ओलण्डेथाम् ओलण्डध्वम्
उत्तमओलण्डै ओलण्डावहै ओलण्डामहै


कर्मणिएकद्विबहु
प्रथमओलण्ड्यताम् ओलण्ड्येताम् ओलण्ड्यन्ताम्
मध्यमओलण्ड्यस्व ओलण्ड्येथाम् ओलण्ड्यध्वम्
उत्तमओलण्ड्यै ओलण्ड्यावहै ओलण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओलण्डिष्यति ओलण्डिष्यतः ओलण्डिष्यन्ति
मध्यमओलण्डिष्यसि ओलण्डिष्यथः ओलण्डिष्यथ
उत्तमओलण्डिष्यामि ओलण्डिष्यावः ओलण्डिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमओलण्डिष्यते ओलण्डिष्येते ओलण्डिष्यन्ते
मध्यमओलण्डिष्यसे ओलण्डिष्येथे ओलण्डिष्यध्वे
उत्तमओलण्डिष्ये ओलण्डिष्यावहे ओलण्डिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमओलण्डिता ओलण्डितारौ ओलण्डितारः
मध्यमओलण्डितासि ओलण्डितास्थः ओलण्डितास्थ
उत्तमओलण्डितास्मि ओलण्डितास्वः ओलण्डितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमओलण्ड ओलण्डतुः ओलण्डुः
मध्यमओलण्डिथ ओलण्डथुः ओलण्ड
उत्तमओलण्ड ओलण्डिव ओलण्डिम


आत्मनेपदेएकद्विबहु
प्रथमओलण्डे ओलण्डाते ओलण्डिरे
मध्यमओलण्डिषे ओलण्डाथे ओलण्डिध्वे
उत्तमओलण्डे ओलण्डिवहे ओलण्डिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमओलण्ड्यात् ओलण्ड्यास्ताम् ओलण्ड्यासुः
मध्यमओलण्ड्याः ओलण्ड्यास्तम् ओलण्ड्यास्त
उत्तमओलण्ड्यासम् ओलण्ड्यास्व ओलण्ड्यास्म

कृदन्त

क्त
ओलण्डित m. n. ओलण्डिता f.

क्तवतु
ओलण्डितवत् m. n. ओलण्डितवती f.

शतृ
ओलण्डत् m. n. ओलण्डन्ती f.

शानच्
ओलण्डमान m. n. ओलण्डमाना f.

शानच् कर्मणि
ओलण्ड्यमान m. n. ओलण्ड्यमाना f.

लुडादेश पर
ओलण्डिष्यत् m. n. ओलण्डिष्यन्ती f.

लुडादेश आत्म
ओलण्डिष्यमाण m. n. ओलण्डिष्यमाणा f.

तव्य
ओलण्डितव्य m. n. ओलण्डितव्या f.

यत्
ओलण्ड्य m. n. ओलण्ड्या f.

अनीयर्
ओलण्डनीय m. n. ओलण्डनीया f.

लिडादेश पर
ओलण्ड्वस् m. n. ओलण्डुषी f.

लिडादेश आत्म
ओलण्डान m. n. ओलण्डाना f.

अव्यय

तुमुन्
ओलण्डितुम्

क्त्वा
ओलण्डित्वा

ल्यप्
॰ओलण्ड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria