सुबन्तावली ?ओलण्डनीय

Roma

पुमान्एकद्विबहु
प्रथमाओलण्डनीयः ओलण्डनीयौ ओलण्डनीयाः
सम्बोधनम्ओलण्डनीय ओलण्डनीयौ ओलण्डनीयाः
द्वितीयाओलण्डनीयम् ओलण्डनीयौ ओलण्डनीयान्
तृतीयाओलण्डनीयेन ओलण्डनीयाभ्याम् ओलण्डनीयैः ओलण्डनीयेभिः
चतुर्थीओलण्डनीयाय ओलण्डनीयाभ्याम् ओलण्डनीयेभ्यः
पञ्चमीओलण्डनीयात् ओलण्डनीयाभ्याम् ओलण्डनीयेभ्यः
षष्ठीओलण्डनीयस्य ओलण्डनीययोः ओलण्डनीयानाम्
सप्तमीओलण्डनीये ओलण्डनीययोः ओलण्डनीयेषु

समास ओलण्डनीय

अव्यय ॰ओलण्डनीयम् ॰ओलण्डनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria