तिङन्तावली ?ओख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमओखति ओखतः ओखन्ति
मध्यमओखसि ओखथः ओखथ
उत्तमओखामि ओखावः ओखामः


आत्मनेपदेएकद्विबहु
प्रथमओखते ओखेते ओखन्ते
मध्यमओखसे ओखेथे ओखध्वे
उत्तमओखे ओखावहे ओखामहे


कर्मणिएकद्विबहु
प्रथमओख्यते ओख्येते ओख्यन्ते
मध्यमओख्यसे ओख्येथे ओख्यध्वे
उत्तमओख्ये ओख्यावहे ओख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔखत् औखताम् औखन्
मध्यमऔखः औखतम् औखत
उत्तमऔखम् औखाव औखाम


आत्मनेपदेएकद्विबहु
प्रथमऔखत औखेताम् औखन्त
मध्यमऔखथाः औखेथाम् औखध्वम्
उत्तमऔखे औखावहि औखामहि


कर्मणिएकद्विबहु
प्रथमऔख्यत औख्येताम् औख्यन्त
मध्यमऔख्यथाः औख्येथाम् औख्यध्वम्
उत्तमऔख्ये औख्यावहि औख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमओखेत् ओखेताम् ओखेयुः
मध्यमओखेः ओखेतम् ओखेत
उत्तमओखेयम् ओखेव ओखेम


आत्मनेपदेएकद्विबहु
प्रथमओखेत ओखेयाताम् ओखेरन्
मध्यमओखेथाः ओखेयाथाम् ओखेध्वम्
उत्तमओखेय ओखेवहि ओखेमहि


कर्मणिएकद्विबहु
प्रथमओख्येत ओख्येयाताम् ओख्येरन्
मध्यमओख्येथाः ओख्येयाथाम् ओख्येध्वम्
उत्तमओख्येय ओख्येवहि ओख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमओखतु ओखताम् ओखन्तु
मध्यमओख ओखतम् ओखत
उत्तमओखानि ओखाव ओखाम


आत्मनेपदेएकद्विबहु
प्रथमओखताम् ओखेताम् ओखन्ताम्
मध्यमओखस्व ओखेथाम् ओखध्वम्
उत्तमओखै ओखावहै ओखामहै


कर्मणिएकद्विबहु
प्रथमओख्यताम् ओख्येताम् ओख्यन्ताम्
मध्यमओख्यस्व ओख्येथाम् ओख्यध्वम्
उत्तमओख्यै ओख्यावहै ओख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओखिष्यति ओखिष्यतः ओखिष्यन्ति
मध्यमओखिष्यसि ओखिष्यथः ओखिष्यथ
उत्तमओखिष्यामि ओखिष्यावः ओखिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमओखिष्यते ओखिष्येते ओखिष्यन्ते
मध्यमओखिष्यसे ओखिष्येथे ओखिष्यध्वे
उत्तमओखिष्ये ओखिष्यावहे ओखिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमओखिता ओखितारौ ओखितारः
मध्यमओखितासि ओखितास्थः ओखितास्थ
उत्तमओखितास्मि ओखितास्वः ओखितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमओख ओखतुः ओखुः
मध्यमओखिथ ओखथुः ओख
उत्तमओख ओखिव ओखिम


आत्मनेपदेएकद्विबहु
प्रथमओखे ओखाते ओखिरे
मध्यमओखिषे ओखाथे ओखिध्वे
उत्तमओखे ओखिवहे ओखिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमओख्यात् ओख्यास्ताम् ओख्यासुः
मध्यमओख्याः ओख्यास्तम् ओख्यास्त
उत्तमओख्यासम् ओख्यास्व ओख्यास्म

कृदन्त

क्त
ओख्त m. n. ओख्ता f.

क्तवतु
ओख्तवत् m. n. ओख्तवती f.

शतृ
ओखत् m. n. ओखन्ती f.

शानच्
ओखमान m. n. ओखमाना f.

शानच् कर्मणि
ओख्यमान m. n. ओख्यमाना f.

लुडादेश पर
ओखिष्यत् m. n. ओखिष्यन्ती f.

लुडादेश आत्म
ओखिष्यमाण m. n. ओखिष्यमाणा f.

तव्य
ओखितव्य m. n. ओखितव्या f.

यत्
ओख्य m. n. ओख्या f.

अनीयर्
ओखनीय m. n. ओखनीया f.

लिडादेश पर
ओखिवस् m. n. ओखुषी f.

लिडादेश आत्म
ओखान m. n. ओखाना f.

अव्यय

तुमुन्
ओखितुम्

क्त्वा
ओख्त्वा

ल्यप्
॰ओख्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria